"सोमनाथः" इत्यस्य संस्करणे भेदः

NehalDaveND (talk) द्वारा कृता 273867 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
No edit summary
पङ्क्तिः ५९:
=== श्रीप्रभासतीर्थः ===
 
अत्र लक्ष्मीनारायणौ[[लक्ष्मी]]नारायणौ विराजेते । अत्र गीतामन्दिरे श्रीमद्भग्वद्गीतायाः सर्वे ७०० श्लोकाः अष्टश्वेतप्रस्तरेषु उत्कीर्णाः सन्ति । अत्र भगवतः [[कृष्णः|श्रीकृष्णस्य]] चरणचिह्नम् अस्ति । गीतामन्दिरस्य समीपे भगवतः बलरामस्यान्तर्ध्यानस्थलमस्ति । शेषावतारी बलरामः अत्रैव पाताललोकं प्रविष्टवान् । अतः एतस्य स्थलस्य नाम देहोत्सर्गः इति ।
 
=== श्री[[परशुराम]]मन्दिरम् ===
=== श्रीपरशुराममन्दिरम् ===
 
भगवान् [[परशुरामः]] एकविंशतिवारं [[क्षत्रिय|क्षत्रियाणां]] पराजयं विधाय [[पृथ्वी|पृथिव्याः]] दानं चक्रे । तस्य पापशमनार्थं सः अत्र तपस्तप्तवान् । तदा भगवान् सोमनाथः तं पापमुक्तमकरोत् । तदेव पवित्रस्थलं तिसॄणां नदीनां सङ्गमोऽस्ति । अत्र भगवतः [[परशुरामः|परशुरामस्य]] मन्दिरं तथा कुण्डद्वयञ्चास्ति ।
पङ्क्तिः ९२:
 
सोमनाथः [[अहमदाबाद्]]तः ४०८ कि.मी., [[जुनागढ]]तः ७९ कि.मी., चोरवाळातः २५ कि.मी. दूरे अस्ति । एतेभ्यः स्थलेभ्यः सोमनाथं प्राप्तुं यानानि मिलन्ति ।
 
== सम्बद्धाः लेखाः ==
 
[[शिव]]
 
[[कृष्ण]]
 
[[सौराष्ट्र]]
 
[[सरदार पटेल]]
 
[[परशुराम]]
 
== बाह्यानुबन्धः ==
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्