"काफीसस्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{taxobox
[[चित्रम्:Coffee Flowers Show.jpg|thumb|right|200px|काफीसस्यम्]]
|image = Coffee Flowers.JPG
|color=lightgreen
|image_caption = Flowering branches of ''[[Coffea arabica]]''
|regnum = [[Plantae]]
|unranked_divisio = [[Angiosperms]]
|unranked_classis = [[Eudicots]]
|unranked_ordo = [[Asterids]]
|ordo = [[Gentianales]]
|familia = [[Rubiaceae]]
|subfamilia = [[Ixoroideae]]
|tribus = [[Coffeeae]]
|genus = '''''Coffea'''''
|genus_authority = [[Carl Linnaeus|L.]]
|type_species = ''[[Coffea arabica]]''
|type_species_authority = [[Carl Linnaeus|L.]]
}}
[[चित्रम्:Coffee Flowers Show.jpg|thumb|rightleft|200px|काफीसस्यम्]]
[[चित्रम्:Coffee Flowers.JPG|thumb|200px|left|पुष्पितं काफीसस्यम्]]
[[चित्रम्:CoffeeBerry.jpg|thumb|200px|rightleft|काफीसस्ये पक्वानि अपक्वानि च काफीफलानि]]
[[चित्रम्:Detail of Coffea canephora branch and leaves.jpg|thumb|left|200px|काफीसस्यस्य शाखा, पुष्पं चापि]]
 
Line ९ ⟶ २६:
 
बह्वीषु संस्कृतिषु अनेन काफीपेयेन प्रमुखं स्थानं प्राप्तम् अस्ति । दक्षिणभारते तु गृहम् आगतेभ्यः अतिथिभ्यः काफीदानम् अतिथिसंस्कारस्य अङ्गभूतम् । कुत्रचित् काफीपेयं निषिद्धम् अपि आसीत् । १६ शतके मेक्का सदृशेषु देशेषु एतत् काफीपेयम् उत्तेजनकारकम् इति निषिद्धम् आसीत् । १७ शतके इङ्ग्लेण्ड्देशे काफीपेयं राजकीयविद्रोहिभिः केवलम् उपयुज्यते इति निषिद्धम् आसीत् ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://apps.kew.org/wcsp/rubiaceae/ World Checklist of Rubiaceae]
* [http://www.coffeehabitat.com Coffee & Conservation]
 
[[वर्गः:पेयानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/काफीसस्यम्" इत्यस्माद् प्रतिप्राप्तम्