"सरदारसरोवरजलबन्धः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{तलं गच्छतु}}
{{Infobox dam
| name = Sardar Sarovar Dam <br> सरदारसरोवरजलबन्धः
Line ६२ ⟶ ६३:
| extra =
}}
'''सरदारसरोवरजलबन्धः''' ({{lang-gu|સરદાર સરોવર ડેમ}}, {{lang-hi|सरदार सरोवर डेम्}}) [[गुजरातराज्य]]स्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अन्यतमः अस्ति । सरदारसरोवरजलबन्धः न केवलं [[गुजरातराज्यम्|गुजरातराज्यस्य]], अपि तु [[भारत]]स्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अपि अन्यतमः । जलबन्धनिर्माणस्य योजनायाः नाम “नर्मदायोजना” इति । एतस्मात् जलबन्धादेव [[गुजरातराज्यम्|गुजरातराज्यस्य]] विभिन्नस्थानं प्रति कुल्यायाः (canal) माध्यमेन [[नर्मदा]]याः जलं गच्छति । “[[गुजरातराज्यम्|गुजरातराज्यस्य]] विकासस्य पृष्ठे सरदार-सरोवरजलबन्धस्य निर्माणमपि एकं कारणं विद्यते” इति नेतारः वदन्ति । १९६१ तमस्य वर्षस्य 'अप्रैल'-मासस्य पञ्चमे (५/४/१९६१) दिनाङ्के एतस्याः योजनायाः शिलान्यासं [[प्रधानमन्त्री]] [[नेहरू]] अकरोत्, परन्तु अद्यापि तस्य निर्माणकार्यं चलदस्ति । अनेन ज्ञायते यत्, एषः प्रकल्पः कियान् बृहत् अस्ति इति । ([[भारत]]देशस्य राजनीतेः कीदृशी स्थितिः अस्ति इत्यस्यापि अनेन ज्ञानं भवति ।)
 
== भौगोलिकस्थितिः ==
Line १३३ ⟶ १३४:
 
भारतस्य विभिन्नेभ्यः नगरेभ्यः [[भरुच]]-नगराय रेलयानानि सन्ति । ततः भूमार्गेण सरदारसरोवरजलबन्धं प्राप्तुं शक्यते ।
 
== सम्बद्धाः लेखाः ==
 
[[सरदार वल्लभभाई पटेल]]
 
[[जवाहरलाल नेहरु]]
 
[[नरेन्द्र मोदी]]
 
[[नर्मदानदी]]
 
[[एकतामूर्तिः]]
 
== बाह्यानुबन्धः ==
 
Line १३९ ⟶ १५२:
 
* [http://epaper.divyabhaskar.co.in/magazine/kalash/58/18062014/0/1/]
{{शिखरं गच्छतु}}
"https://sa.wikipedia.org/wiki/सरदारसरोवरजलबन्धः" इत्यस्माद् प्रतिप्राप्तम्