"प्रशान्तमहासागरः" इत्यस्य संस्करणे भेदः

thumb|300px|प्रशान्तमहासागरः {{पञ्च महास... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[File:Pacific Ocean - en.png|thumb|300px|प्रशान्तमहासागरः]]
 
भूमेः सागरविभागे प्रशान्तसागरः बृहत्तमः । अयं सागरः उत्तरे [[उत्तरध्रुवीयमहासागरः|उत्तरध्रुवीयमहासागरतः]] दक्षिणे [[दक्षिणध्रुवीयमहासागरः|दक्षिणध्रुवीयमहासागर]]पर्यन्तं विस्तृतः वर्तते । पश्चिमदिशि एशिया-आस्ट्रेलियाखण्डाभ्यां पूर्वदिशि अमेरिकाखण्डेन च आवृतः वर्तते ।
{{पञ्च महासागराः}}
१६५.२५ मिलियन्-चतुरस्रकिलोमीटर्मितेन (६३.८ मिलियन्-चतुरस्रमैल्स्-मितेन) विस्तारेण युतः अयं सागरः भूमेः ४६% जलप्रदेशम् आवृणोति, यश्च भागः समग्रस्य भूमेः भूभागस्य अपेक्षया बृहत्तमः विद्यते । <ref name=ebc>[http://concise.britannica.com/ebc/article-9374340/Pacific-Ocean Pacific Ocean]". ''[[Encyclopædia Britannica|Britannica Concise]].'' 2006. Chicago: Encyclopædia Britannica, Inc.</ref> भूमध्यरेखा एतं सागरं 'उत्तरप्रशान्तसागरः' 'दक्षिणप्रशान्तसागरः' इति द्विधा विभजति । किन्तु गैलापागोस्-गिल्बर्ट्-द्वीपसमूहाः तु समग्रतया दक्षिणप्रशान्ते एव अन्तर्भवन्ति इति अभिप्रायः ।<ref name=IHO1953>{{cite web
|author=International Hydrographic Organization
|year=1953
|url=http://www.iho-ohi.net/iho_pubs/standard/S-23/S23_1953.pdf
|title=Limits of Oceans and Seas, 3rd edition
|publisher=[http://www.iho.int/english/home/ International Hydrographic Organization]
|location=Monte Carlo, Monaco
|accessdate=12 June 2010}}</ref> The [[Mariana Trench]] in the western North Pacific is the deepest point in the world, reaching a depth of {{convert|10911|m}}.<ref>{{cite web|url=http://web-japan.org/atlas/technology/tec03.html|title=Japan Atlas: Japan Marine Science and Technology Center|accessdate=2007-07-04}}</ref>
 
==बाह्यसम्पर्कतन्तवः==
"https://sa.wikipedia.org/wiki/प्रशान्तमहासागरः" इत्यस्माद् प्रतिप्राप्तम्