"शिवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Hdeity infobox| <!--Wikipedia:WikiProject Hindu mythology-->
[[चित्रम्:Shiva Bijapur.jpg|200px|thumb|'''शिवः''']]
Image = Shiva Bijapur.jpg
'''शिवः''(shiva) [[सनातनधर्म:|सनातनधर्मस्य]] प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य [[सती]], [[पार्वती]] द्वे भार्ये। स: भस्मेन अवलिप्तः। [[नीलकण्ठः]] सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु [[गङ्गा|गङ्गां]] मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। [[त्रिशूलः]] त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः [[पञ्चाननः]] इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवं साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः।<br />
| Caption =
| Name = शिवः
| god of = संहारस्य देवः
| Affiliation = महेश्वरः
| Mantra = ॐ नमः शिवायः
| Weapon = [[त्रिशूलम्]]
| Consort = [[सती]], [[पार्वती]]
| Abode = [[कैलासः]]<ref>For the name ''Kailāsagirivāsī'' (''Sanskrit'' कैलासिगिरवासी), "With his abode on Mount Kailāsa", as a name appearing in the ''Shiva Sahasranama'', see: {{Harvnb|Sharma|1996|p=281}}.</ref>
| Mount = [[नन्दी]]
}}
 
 
'''शिवः'''(shiva) [[सनातनधर्म:|सनातनधर्मस्य]] प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य [[सती]], [[पार्वती]] द्वे भार्ये। स:सः भस्मेन अवलिप्तः। [[नीलकण्ठः]] सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु [[गङ्गा|गङ्गां]] मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। [[त्रिशूलः]] त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः [[पञ्चाननः]] इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवंशिवः साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः।<br />
==व्युत्पत्तिः==
'शिवम्' इति विशेषणवाचकशब्दस्य अर्थः शुभं मङ्गलं च ।(आप्ते, पृ. ९१९., म्याक्डोनेल्, पृ:. ३१४) नामरूपेण 'शिवः' इत्यस्य अर्थः मङ्गलमयः इति । विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीनां अभिधारूपेण व्यवहृतः आसीत्।(चक्रवर्तिः,पृ: २८) ऋग्वेदे [[इन्द्रः]] एकाधिकस्थले स्ववर्णनायाम् अस्य शब्दस्य(शिवः इति) प्रयोगं कृतवान्।(२:२०:३, ६:४५:१७, ८:९३:३)<br />
"https://sa.wikipedia.org/wiki/शिवः" इत्यस्माद् प्रतिप्राप्तम्