"कार्त्तिकपूर्णिमा" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
No edit summary
पङ्क्तिः १:
{{Infobox holiday
[[File:Shiva Tripurantaka.jpg|thumb|4oopx|त्रिपुरसंहारं कुर्वतः शिवस्य चित्रम्]]
|holiday_name= Kartika Poornima
|type= [[Dharmic]]
|image= Kartiki Punam.JPG
|caption=Kartika Poornima: November 28, 2012
|nickname= Tripuri Poornima, Tripurari Poornima, Deva-Diwali, Deva-Deepawali
|observedby=[[Hindu]]s, [[Sikhs]] and [[Jain]]s
|date=[[Kartika (month)|Kartika]] [[Purnima (day)|Purnima]]
|month = October/ November
|date2013= 17 November (Sunday)<ref>{{cite web |url= http://www.drikpanchang.com/calendars/hindu/hinducalendar.html |title=2013 Hindu Festivals Calendar for India |first= |last=|work=drikpanchang.com |year=2013|quote=17 Sunday Kartik Purnima |accessdate=1 February 2013}}</ref>
|date2014= 06 November (Thursday)<ref>{{cite web |url= http://hindusphere.com/purnima-dates-2014 |title=2014 Hindu Sphere |first= |last= |work=hindusphere.com |year=2014 Thursday Kartik Purnima}}</ref>
|significance=
|observances=Prayers and religious rituals, including [[Puja (Hinduism)|puja]] to [[Vishnu]] and [[Harihara]]
}}
 
[[File:Shiva Tripurantaka.jpg|thumb|left|4oopx|त्रिपुरसंहारं कुर्वतः शिवस्य चित्रम्]]
'''कार्तिकपूर्णिमा''' इति पूर्णिमायाः दिनम् अथवा कार्तिकमासस्य पञ्चदशं दिनं (नवेम्बरडिसेम्बरमासयोः) हिन्दुभिः आचार्यमाणं पवित्रं दिनम् अस्ति ।एषा पूर्णिमा त्रिपुरिपूर्णिमा तथा त्रिपुरारिपूर्णिमा इत्यपि प्रसिद्धा अस्ति। कदाचित् देवदीपावली अथवा देवदिवाली देवस्य प्रकाशस्य पर्व इत्यपि आह्वयन्ति ।
 
==हिन्दूधर्मे अस्य पर्वणः प्रामुख्यता ==
त्रिपुरिपूर्णिमा ,त्रिपुरारिपूर्णिमा इति नाम त्रिपुरासुरनामकस्य राक्षसस्य कारणेन प्राप्तम् । त्रिपुरारिः शिवस्य अपरं नाम अपि । [[शिवः]] स्वयं त्रिपुरान्तकस्य रूपेण त्रिपुरासुरम् अस्मिन् दिने मारितवान् । अस्मिन् विषये एवं कथा अस्ति -त्रिपुरासुरः समग्रविश्वम् आक्राम्य देवान् देवाताश्च पराजितवान् । सः आकाशे नगरत्रयं निर्मितवान् । तानि नगराणि "त्रिपुरम्” इति ख्यातानि । शिवः एकेनैव बाणेन राक्षसं मारयित्वा तस्य नगराणि नाशितवान् । ,एतेन देवताः बहु हृष्टाः भूत्वा ,तत् दिनं प्रकाशस्य पर्व इति घोषितवन्तः। एतत् दिनं देवातानां दीपावली- "देव –दीपावली” इति च वदन्ति । दिपावली हिन्दूनां प्रकाशस्य पर्व अपि अभवत् ।
Line १० ⟶ २६:
देवालये देवाताभ्यः अन्नं समर्पनस्य कार्यक्रमः अन्नकूटः प्रचलति ।पूर्णिमा दिनं अश्विनतः व्रतं स्वीकृत्य कार्तिक पूर्णिमा दिने समाप्तिं कुर्वन्ति । अस्मिन् दिने विष्णुं अपि पूजयन्ति । यत्किमपि प्राकारस्य दौर्जन्यं (हिंसा)अस्मिन् दिने निषिद्दमस्ति। क्षौर करणं ,केशकर्तनं ,वृक्षाणां कर्तनं ,फलं तथा पुष्पानां उत्पाटनं ,फलोदयस्य कर्तनंअपिच स्त्रि पुरुषयो मेलनं ,च अत्र अन्तर्भवति । दान कार्याणि तत्रापि गोदान ,ब्राह्मनेभ्यः अन्नदानं ,उपवसादि धार्मिक कार्यक्रमाण् कर्तुं सूचयिष्यन्ति ।
शिवाराधनानिमित्तं आरक्षित महाशिवरात्रि अनन्तरं ऎकमात्र पर्वः अस्ति त्रिपुर पूर्णिमा । त्रिपुरासुरं मारितस्य स्मरणार्थं शिवस्य प्रतिमां शोभायात्रां क्रियते । दक्षिण भरातस्य देवालयानां संकीर्णान् आरत्रौ प्रज्वालयन्ति। देवालयेषु दीपमालाः दीपानां गोपुरं प्रज्वालयन्ति ।जनाः मरणानन्तरं नरकतःउत्तार भवितुं ३६० अथवा७२० दीपान् देवालये ज्वालयन्ति। ७२०दीपस्य वर्तिकाः हिन्दूपञ्चाङ्गस्य ३६० दिनानां रात्रीणां च प्रतीकमस्ति । वारणास्यां नदीतटस्य स्नान- घट्टाः सहस्रदीपैः कान्तिं प्राप्नुवन्ति ।जनाः पुरोहितेभ्यः दीपान् दानरूपेण यच्छन्ति । दीपान् गृहेषु शिवदेवालयेषु च आरात्रौ प्रज्ज्वाल्य स्थापयन्ति । एतत् दिनं ‘‘कार्तिक दीपरत्न" इति कार्तिकमासस्य दीपानां रत्नाभरणम् इति वक्तुं शक्यते । दीपाः लघु नौकया प्लाव्यन्ते । तुलस्याः, अञ्जूरफलवृक्षस्य आमलकवृक्षस्य च अधोभागे दीपं स्थापयन्ति । जलचराः, कृमिकीटादयाः ,पक्षिणः वृक्षस्य अधोभागे स्थापितान् दीपान् दृष्ट्वा मोक्षं प्राप्नुवन्ति इति विश्वासः ।
 
==जैनधर्मे==
[[File:Palitana.jpg|thumb|300px|पालिटानास्थितानि जैनमन्दिराणि]]
कार्तिकपूर्णिमा जैनेभ्यः अपि प्रमुखं दिनम् । ते अत्यन्तं प्रसिद्धं जैनयात्राकेन्द्रं पालिटाणां प्रति आगत्य उत्सवम् आचरन्ति । पवित्रयात्रां प्रति जनाः कार्तिकपूर्णिमायाः दिने पालिटाण- उपमण्डलस्य शत्रुञ्जयपर्वतस्य उपत्यकाम् आगत्य मिलन्ति ।श्रीशत्रुञ्जयतीर्थयात्रा इति कथ्यमाना एषा गतिः जैनभक्तादीनां जीवने प्रमुखधार्मिकघटना अस्ति । पर्वतस्य उपरि विद्यमानस्य आदिनाथभगवतः पूजार्थं पद्भ्यां २१६ कि.मी.दूरं यावत् कठिणपर्वतप्रदेशं क्रान्त्वा आगच्छन्ति । जैनेभ्यः अत्यन्तं पवित्रं दिनम् इति परिग्ण्यमानम् एतत् दिनं पर्वतं प्रति गमनस्य प्रामुख्यं प्राप्तमस्ति । तत्र कारणं नाम-- शीतकाले एतत् मन्दिरं पिहितं भवति । अस्मिन् दिने सार्वजनिकानां कृते उद्घाटितं भवति । वर्षाकालस्य चतुरः मासान् यावत् भक्ताः पूजां न कुर्वन्ति तदनन्तरं प्रथमदिने भक्तादीनां संख्या अधिका भवति । जैनधर्मानुगुणं प्रथमः तीर्थङ्करः आदिनाथः स्वस्य प्रथमं धर्मोपदेशं कर्तुम् एतत् पर्वतं प्रति आगत्य पर्वतं पावनं कृतवान् । जैन -पुराणानाम् अनुसारं लक्षशः साधवः साध्व्यः च अस्मिन् पर्वते मोक्षं प्राप्तवन्तः सन्ति ।
 
==बाह्यसम्पर्कतन्तु==
==बाह्यसम्पर्कतन्तुः==
* [http://www.deccanherald.com/archives/images/poornima.asp Deccan Herald » Festivals>>Kartik Poornima]
* [http://www.varanasicity.com/dev-deepavali.html Dev Deepavali]
* [http://www.shaktipeethas.org/karthika-masam-t73.html Karthika masam Tithis and Pujas]
 
{{भारतीयपर्वाणि}}
 
[[वर्गः:हिन्दु-उत्सवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/कार्त्तिकपूर्णिमा" इत्यस्माद् प्रतिप्राप्तम्