"कार्ल् लाण्ड्स्टैनर्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३०:
 
अस्य कार्ल् लाण्ड्स्टैनरस्य संशोधनेन रक्तपूरणं सुलभम् अभवत् । तेन मरणोन्मुखाः अपि जीवितवन्तः । 'एम्’, 'एन्’, तथा 'एम् एन्’ नामकानां रक्तस्य समूहानां संशोधनगणे अपि एषः कार्ल् लाण्ड्स्टैनर् आसीत् । एषः कार्ल् लाण्ड्स्टैनर् १९४३ तमे वर्षे जून्-मासस्य २६ तमे दिनाङ्के प्रयोगालये कार्यकरणावसरे एव हृदयाघातेन मरणं प्राप्नोत् ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.biography.com/people/karl-landsteiner-9372736 Karl Landsteiner] at Biography.com
* [http://www.nobel.se/medicine/laureates/1930/landsteiner-bio.html Biography at the Nobel e-Museum]
* [http://www.laskerfoundation.org/awards/library/1946clinical.shtml 1946 Lasker award for clinical medicine]
* [http://osulibrary.oregonstate.edu/specialcollections/coll/pauling/blood/people/landsteiner.html Key Participants: Karl Landsteiner] — ''It's in the Blood! A Documentary History of Linus Pauling, Hemoglobin, and Sickle Cell Anemia''
*[http://www.nasonline.org/publications/biographical-memoirs/memoir-pdfs/landis-eugene.pdf National Academy of Sciences Biographical Memoir]
 
[[वर्गः:अन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/कार्ल्_लाण्ड्स्टैनर्" इत्यस्माद् प्रतिप्राप्तम्