"स्वातन्त्र्यदिनोत्सवः (भारतम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox holiday
|holiday_name = स्वातन्त्र्यदिनोत्सवः <br/> भारतस्वतन्त्रता दिवस <br/> Independence Day (India)
|type = National
|image = Historic Lal Quila, Delhiलोहितदुर्गम्.jpg
|image_size = 350px
|caption = '''देहल्यां लोहितदुर्गे ध्वजविकासः'''
|caption = '''[[देहली]]-महानगरस्थे लोहितदुर्गे [[राष्ट्रध्वजः|ध्वजारोहणम्]]'''
|alt = The national flag of India hoisted on a wall adorned with domes and minarets
|alt =
|observedby = {{flag|भारतम्}}
|longtype = [[राष्ट्रियोत्सवः]]
|date = आगष्टमासस्य'अगस्त'-मासस्य १५ तमपञ्चदशः दिनाङ्कः
|celebrations = आ[[भारतम्]]
}}
भारतस्वतन्त्रतादिनम् ({{lang-hi|भारतस्वतन्त्रता दिवस}}, {{lang-hi|Independence Day (India)}}) अगस्त-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वम् ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य अगस्त-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्यशासनं भारतीयेभ्यः यच्छन् भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आयोज्यते ।
 
भारतदेशे पूर्वं यवनाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनम् अकुर्वन् । अनन्तरम् ब्रिटिश-जनाः, फ्रान्स-जनाः, नेदरर्लैण्ड-देशीयाः, पुर्तुगाल-देशीयाः च आगताः । सर्वे अत्र शासनं अकुर्वन् । तेषु प्रबलाः आङ्ग्लाः दीर्घकालपर्यन्तं प्रशासनाधिकारं प्राप्तन् । ततः स्वतन्त्रतां प्राप्तुं [[कर्णाटक]]राज्ये आङ्ग्लविरुद्धं युद्धं राज्ञी [[कित्तूरु चेन्नम्मा]] आरभत । [[मङ्गल पाण्डे]], [[झान्सीराज्ञी लक्ष्मीबायी]], [[तात्या तोपे]] इत्यादयः युद्धं कृत्वा जनानपि प्रचोदयन् । देशे स्वाभिमानिनः राष्ट्रभक्ताः आङ्ग्लविरुद्धम् अनेकक्रान्तिमार्गैः युद्धम् अकुर्वन् । सरदार वल्लभभाई पटेल, महात्मा गान्धी, [[भगत सिंह]] [[मदनलाला धिङ्ग्रा]], [[चन्द्रशेखर आजाद]] [[मैलार महादेव]] [[सङ्गोळ्ळीरायण्ण]] [[नाना साहेब]] इत्यादयः आङ्ग्लविरुद्धं हिंसकाहिंसकयुद्धम् अकुर्वन् । [[लाला लाजपत राय]], [[मातङ्गिनी हाजरा]], [[भगत सिंह]], [[चन्द्रशेखर आजाद]] सदृशाः वीरदेशभक्ताः स्वप्राणाहुतिम् अपि अयच्छन् । तेषां अन्तिमसमयेऽपि मनसि वचने च 'भारतमातुः जय', ‘वन्दे मातरम्’ जयघोषाः भवन्ति स्म । [[भारतम्|भारतदेशं]] स्वतन्त्रं कर्तुं बहूनि [[स्वातन्त्रतान्दोलन|स्वातन्त्रतान्दोलनानि]] अभवन् ।
[[File:Red fort new delhi with indian flag.jpg|200px|thumb|'''देहल्यां रक्तदुर्गे ध्वजारोहणम्''']]
 
== इतिहासः ==
[[१९४७]] तमस्य वर्षस्य आगष्टमासस्य १५ दिनाङ्के [[भारतम्|भारतदेशः]] स्वतन्त्रः अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन (Independence Day (India)) आचर्यते । तत्पूर्वम् आङ्लेयाः अत्र प्रशासनं कुर्वन्ति स्म । आगस्टमासस्य चतुर्दशदिनाङ्के रात्रौ द्वादशवादने आङ्ग्लेयाः प्रशासनाधिकारं भारतं प्रति हस्तान्तरितं कृतवन्तः । तस्य स्मरणार्थमेव '''१५ अगस्ट'''दिने स्वातन्त्र्योत्सवः आचर्यते । अस्मिन् दिने सार्वजनिकरूपेण राष्ट्रियपर्व आयोज्यते । भारतदेशे पूर्वं महम्मदीयाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनं कृतवन्तः । अनन्तरम् [[इङ्ग्लेण्डदेशः|आङ्ग्लेयाः]], [[फ्रान्सदेशः|फ्रान्सदेशीयाः]], [[नेदरलैंड्स|नेदरर्लेण्डदेशीयाः]], पुर्तुगालदेशीयाः च आगतवन्तः । सर्वे अत्र शासनं कृतवन्तः । तेषु प्रबलाः आङ्लेयाः बहुकालपर्यन्तं प्रशासनाधिकारं प्राप्तवन्तः । भारतीयाः स्वातन्त्र्यप्रियाः । [[कर्णाटक]]राज्ये इदं प्रथमतया राज्ञी [[कित्तूरु चेन्नम्मा]] आङ्लानां विरुद्धम् अप्रतिमं युद्धं कृतवती । [[झान्सीराज्ञी लक्ष्मीबायी]] [[अश्वः|अश्व]]मारुह्य युद्धं कृत्वा जनानपि प्रचोदितवती । देशे स्वाभिमानिनः राष्ट्रभक्ताः आङ्गलानां विरुद्धम् अनेकरीत्या क्रान्तिकारिमार्गेणापि कार्यं कृतवन्तः । [[भगतसिंहः]] [[मदनलालाधिङ्ग्रा]], [[चन्द्रशेखर आजादः]] [[मैलारमहादेवः]] [[सङ्गोळ्ळीरायण्णः]] [[नानासाहेबः]] इत्यादयः आङ्ग्लान् विरुध्य कार्यं कृतवन्तः । केचन स्वप्राणार्पणमपि कृतवन्तः । तेषां अन्तिमसमयेऽपि मनसि वचने च “भारत माता कि जय” ‘वन्दे मातरम्’ ध्वनिः प्रतिध्वनति स्म । [[भारतम्|भारतदेशं]] स्वतन्त्रं कर्तुम् आन्दोलनं प्रवृत्तम् आसीत् । [[राजगुरुः]] [[सुखदेवः]] [[भगतसिंहः]] इत्येतेषां मरणदण्डनं [[१९३१]] तमे वर्षे अभवत् ।
 
१८५७ तमे वर्षे भारते प्रप्रथमं स्वतन्त्रतान्दोलनम् अभवत् । १८२० तमस्य वर्षस्य कित्तूरु चेन्नम्मा इत्यस्याः आङ्ग्लविरुद्धं युद्धम् अपि प्रप्रथमम् आङ्ग्लविरुद्धम् आन्दोलनं गण्यते । परन्तु ते युद्धे भारतीयजनानाम् एकतायाः अभावेन असफलौ अभवताम् । कित्तूरु चेन्नम्मा, झांसी लक्ष्मीबाई, तात्या तोप्, राजा कुंवर सिंह, नाना साहेब, मङ्गल पोण्डे इत्यादीनाम् आह्वाहनेन भारतीयाः आङ्ग्लविरुद्धयोः युद्धयोः भागम् अवहन् । परन्तु आङ्ग्लानां कूटनीतेः कारणेन, भारतीयानां देशद्रोहस्य बाहुल्येन च तयोः युद्धयोः भारतीयानां करुणपराजयः अभवत् । ततः अपि भारतस्वातन्त्रतायाः अग्निः ज्वलति स्म ।
[[१८८५]] तमे वर्षे काङ्ग्रेस् संस्था यदा स्थापिता तदा सामूहिकरुपेण आन्दोलनं कर्तुं व्यवस्था अभवत् । भारतीयाः सैनिकाः [[१८५७]] तमे वर्षे आङ्ग्लान् विरुध्य सेनायाम् आन्दोलनं कृतवन्तः । तस्य सैनिकक्रान्तिः इति कथयन्ति । तस्मिन समये झान्सीराज्ञी लक्ष्मीबायी श्रीनानासाहेबः इत्यादयः आङ्गलान् विरुध्य युद्धमपि कृतवन्तः । एवम् स्वातन्त्र्यज्योतिः सततम् उद्दीपिता आसीत् । प्रथमम् आङ्ग्लेयाः [[भारतम्|भारतं]] व्यापारार्थम् आगतवन्तः । [[भारतम्|भारते]] लभ्यमानं कार्पासम् एलालवङ्गादि-उपस्करवस्तूनि क्रीत्वा [[इङ्ग्लेण्डदेशः|इङ्गलैण्डदेशं]] नयन्ति स्म । ततः उक्तमवस्त्रं निर्माय अत्र पुनः विक्रयणं कुर्वन्ति स्म । एवम् आङ्गलानाम् अतीवलाभः भवति स्म ।
[[भारतम्|भारते]] ५ शताधिकानि संस्थानानि आसन् । ते सस्थानिकाः वैरं साधयन्तिस्म । एतं आन्तरिकं वैरं उपयुज्य आङ्गलाः अत्र प्रशासनम् कर्तुं आरम्भं कृतवन्तः । [[१८५६]] वर्षसमये समग्रे [[भारतम्|भारते]] आङ्गलानां प्रबलता आसीत् ।
[[File:JRHU - Main Building.jpg|200px|left|thumb|'''सर्वकारीयकार्यालये ध्वजवन्दनम्''']]
 
कालान्तरे रामप्रसाद बिस्मल, चन्द्रशेखर आजाद, भगत सिंह, सुखदेव, राजगुरु, बटुकेश्वर दत्त, भगवतीचरण वर्मा, दुर्गा भाभी, सुशीला भगिनी, मातङ्गिनी हाजरा, लाला लाजपत राय, सुभाषचन्द्र बसु, जयप्रकाश नारायण, महात्मा गान्धी इत्यादयः स्वातन्त्रतासङ्ग्रामे स्वयोगदानम् अयच्छन् । १८२० तः १९४७ पर्यन्तं भारतीयानाम् अविरतप्रयासेन १९४७ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतीयाः स्वतन्त्रतां प्रापन् ।
[[महाराष्ट्रम्|महाराष्ट्रे]] श्री[[गोपालकृष्णगोखले]] [[बालगङ्गाधरतिलकः]] इत्यादयः जनेषु जागृतिः कृतवन्तः । तिलक महोदयेन केसरी, माराठा, इति पत्रिके अपि प्रकाशिते । सः ‘स्वातन्त्र्यं मम जन्मसिद्धः अधिकारः’ इति घोषितवान् । महाराष्ट्रे गणेशोत्सवं राष्ट्रियपर्वरुपेण वैभवेन आचर्य तत्रैव देशभिमानम् जागरितवान् । बङ्गालप्रान्ते आङ्गलानां विरुद्धं अनेकान्दोलनानि आयोजितानि । यतः तत्रैव आङ्गलानां व्यवहाराः इदं प्रथमतया आरब्धाः आसन् । [[मोहनदासकरमचन्दगान्धिः]] [[दक्षिणआफ्रिका]]देशे वर्णद्वेषं दासतां च विरुध्य अहिंसात्मकं सत्याग्रहं कृत्वा [[१९१५]] तमे वर्षे [[भारतम्]] आगतवान् । काङ्ग्रेससंस्थायां प्रविष्टः गान्धिः स्वातन्त्र्यान्दोलने नवीनतां आनीतवान् । ततः यदा आङ्गलाः विधिनियमान् कृत्वा शोषणं कृतवन्तः तदा आन्दोलनेन विरोधः प्रकटितः अभवत् ।
 
भारतात् पलायनस्य पृष्ठे अपि आङ्ग्लानां कूटनीतिः आसीत् । गमनकाले तौ भारतस्य विभाजनं कृत्वा अगच्छन् । भारतस्य सीमावर्तिप्रदेशान् पाकिस्थानाय दत्वा भारतं विकटस्थित्याम् उपास्थापयत् । भारतस्य पाकिस्थानेन सह पौनःपुन्येन युद्धे सति भारतं स्वतन्त्रायै योग्यं नास्ति इति सिद्धयितुं तेषाम् प्रयासः आसीत् । परन्तु सरदार वल्लभभाई पटेल, वी. पि. मेनन इत्यादीनाम् अविरतप्रयासेन तेषां पुनरागमनस्य स्थितिः अपाभवत् ।
आङ्गलाः लवणोत्पादनस्य निषेधं कृतवन्तः तदा दाण्डी स्थले लवणसत्याग्रहः सञ्चालितः । [[१९२०]] तमे वर्षे पञ्जाब प्रदेशे जलियनवालाबाग प्रदेशे सहस्रशः जनाः आङ्गलैः मारिताः अभवन् अस्य [[जालियन् वालाबाग् हत्याकाण्डः]] इति नाम प्रसिद्धं अभवत् । एतस्य कार्यस्य विरोधेन देशे सर्वत्र आन्दोलनानि चालितानि अभवन् । यदा आङ्गलाः भूमिकरवर्धनं कृतवन्तः तदा [[गुजरात्]][[कर्णाटक]]-इत्यादिप्रदेशेषु [[करनिराकरणान्दोलनम्]] अभवत् । गुजरातप्रदेशे [[सरदारवल्लभभायीपटेलः]] कृषिकाणां नेता आसीत् । [[कर्णाटक|कर्णाटके]] [[सदाशिवरावकार्नाडः]] आन्दोलनम् कृतवान् । [[भारतीयराष्ट्रियकाङ्ग्रेस्|काङ्ग्रेस]] संस्थायां गान्धिः [[जवाहरलालनेहरुः]] [[राजेन्द्रप्रसादः]] इत्यादिनायकाः शान्तिमार्गप्रियाः आसन् । [[बिपिनचन्द्रपालः]] [[लालालजपतरायः]] [[सुभाषचन्‍द्रबोसः|सुभाषचन्द्रबोस्]] इत्यादयः उग्रमार्गप्रियाः आसन् । सुभाषचन्द्रबोस् इत्यादयः उग्रमार्गप्रियाः आसन् । [[सुभाषचन्द्रबोसः]] विदेशे स्थित्वा [[अजाद हिन्द फौज]] इति सेनां कृत्वा स्वातन्त्र्यप्राप्तये प्रयत्नं कृतवान् ।
 
== स्वतन्त्रतानन्तरं भारतम् ==
आङ्ग्लानां शासनं विरुद्ध्य [[असहकारान्दोलनम्]] अभवत् । तदा [[भारतम्|भारते]] प्रान्तीयसर्वकारस्य रचनाऽभवत् । भारतीयनायकाः अपि प्रान्तीयसर्वकारे भागं स्वीकृतवन्तः। [[१९३९]] तमे वर्षे द्वितीय- विश्वयुद्धानन्तरं [[भारतम्|भारते]] आङ्ग्लान् उच्चाटयितुं ‘भारतं त्यजत [[चलेजाव् आन्दोलनम्]] अभवत् । [[ध्वजसत्याग्रहः]], [[होमरुल् आन्दोलनम्]] [[वङ्गभङ्गान्दोलनम्]] [[खिलाफतान्दोलनम्]] इत्यादिषु सहस्रशः जनाः च कारागृहवासम् अनुभुतवन्तः । आङ्ग्लसर्वकारेण [[लण्डन्]] नगरेऽपि चर्चा कृता । अन्ततः [[१९४७]] तमे वर्षे आङ्गलाः [[भारतम्|भारतं]] त्यक्त्वा गतवन्तः । स्वातन्त्र्याप्राप्तेः अनन्तरं [[भारतम्|भारतदेशे]] अनेकाः समस्याः कष्टदायिकाः अभवन् । अभिवृद्धिकार्यार्थं पञ्चवार्षिकी योजना आरब्धा । कृषि-उद्योग-आरोग्य-शिक्षा-यन्त्रागारः इत्यादिषु क्षेत्रेषु कार्यम् आरब्धम । ग्रामोध्दारः महिलाशिक्षा निरुद्योगपरिहारः, आहारोत्पादनं विद्युदुत्पादनं जलबन्धानां निर्माणम् इत्यादीनि उत्तमकार्याणि कृतानि । [[भारतम्|भारतदेशे]] जनसख्या अधिका अस्ति अतः समस्याः अधिकाः भवन्ति । संविधानरीत्या सर्वेषां समानावसरः दत्तः अस्ति । तथापि जना दुर्बलाः दरिद्राः दुःखिताः सन्ति । सर्वेषां कृते उत्तमा योजना कर्तव्या अस्ति । स्वातन्त्र्योत्सवस्य प्रमुखः कर्यक्रमः [[देहली]]नगरे रक्तदुर्गे ([[लालकिला]]) प्रधानमन्त्रिद्वारा ध्वजारोहणेन आरब्धः भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्रकटयन् सर्वेभ्यः शुभाशयं यच्छति सर्वेषु राज्येषु राजधानीषु मुख्यमन्त्रिणः ध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति । सर्वत्र संस्थासु विद्यालयेषु कार्यालयेषु ध्वजारोहणं राष्ट्रगीतं च भवति ।
 
[[१९४७]] तमे वर्षे आङ्गलाः [[भारतम्|भारतं]] त्यक्त्वा अगच्छन् । स्वातन्त्र्याप्राप्तेः अनन्तरम् आङ्ग्लैः जनिताः अनेकाः कष्टदायिकाः समस्याः [[भारतम्|भारतदेशे]] समुद्भूताः । पाकिस्थान-भारतयोः असङ्ख्याकाः जनाः देशविभाजनप्रक्रियायां मृताः । प्रधानमन्त्री जवाहरलाल नेहरू इत्यस्य काले कृषि-उद्योग-आरोग्य-शिक्षा-यन्त्रागार इत्यादिषु क्षेत्रेषु कार्यम् आरभत । ततः ग्रामोध्दारः, महिलाशिक्षा, निरुद्योगपरिहारः, आहारोत्पादनं, विद्युदुत्पादनं, जलबन्धानां निर्माणम् इत्यादीनि उत्तमकार्याणि स्वतन्त्रे भारते आरब्धानि । [[भारतम्|भारतदेशे]] जनसङ्ख्यायाः आधिक्यत्वात् समस्याः अधिकाः आसन् । भारतीयसंविधानामाध्येन भारतस्य सुचारुशासनं शनैः शनैः देशजनानां दुःखनिवारणस्य कार्यं करोति स्म ।
विद्यालयेषु बालानां विविधस्पर्धाः आयोज्यन्ते। भाषणस्पर्धा, देशभक्तिगीतं समूहनृत्यं , नाटकम् नर्तनं पादयात्रा, पथसञ्चलनम्, प्रदर्शिनीयात्रा, इत्यादि कार्याणि कुर्वन्ति । सर्वत्र दिनेऽस्मिन् स्वातन्त्र्यवीराणां स्मरणं, आत्मार्पणं कृतवतां संस्मरणं वीरगाथाश्रावणं च प्रतिध्वनति ।
[[चित्रम्:Independence Day of India.jpg|thumb|right|250px|<center>'''भारतस्य भविष्यम्'''</center>]]
भारतीयसंविधाने सर्वेषां समानाधिकारः इति नियमेन भारतीयानां विकासे वेगः आसीत् । तथापि जना दुर्बलाः दरिद्राः दुःखिताः सन्ति । अतः संविधाने दलित-वर्गस्य दुःखं परिहर्तुं प्रयासाः अभवन् । सर्वेषां कृते उत्तमा योजना अभवत् । भारतस्वतन्त्रतानन्तरं संविधानस्य निर्माणं भारतीयशासनस्य स्थायित्वस्य शीलान्यासः आसीत् । अतः २६/१ तमे दिनाङ्के वयं [[प्रजासत्ताकदिन]]स्य उत्सवम् आचरामः ।
 
== स्वतन्त्रतादिने उत्सवः ==
प्रातः काले एव सर्वत्र कार्यक्रमाः प्रचलन्ति । भारतीयत्रिवर्णध्वजः सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः [[सङ्गीतम्|सङ्गीतं]] नाटकानि आयोज्यन्ते । स्वातन्त्र्योत्सवः कश्चन राष्ट्रियपर्व अस्ति । अस्मिन् सर्वे भारतीयाः सम्भूय भागं स्वीकुर्वन्ति। स्वातन्त्र्योत्सवसमारम्भेषु भारतस्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा भवति, चिन्तनं कुर्वन्ति । स्वातन्त्र्यप्राप्तिः अतिकष्टेन अभवत् । तस्याः संरक्षणं देशोध्दारकार्यद्वारा कर्तव्यम् अस्ति । राष्ट्रं विदेशीयैः तथा आन्तरिकैः भयोत्पादकैः रक्षितुं सर्वे सन्नध्दाः भवन्तु। स्व स्व कार्यं सम्यक् कृत्वा देशभक्त्या स्वार्थं त्यक्त्वा च तिष्ठन्तु । तत्कृते सङ्कल्पं कुर्वन्तु इति अस्मिन् समये गुरवः मार्गदर्शकाः जनेभ्यः उपदिशन्ति ।
 
स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः [[देहली]]-महानगरस्थे रक्तदुर्गे ([[लालकिला]]) [[प्रधानमन्त्रि]]द्वारा [[राष्ट्रध्वजः|ध्वजारोहणेन]] आरब्धः भवति । अनन्तरं [[प्रधानमन्त्री]] सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषु राज्येषु राजधानीषु [[मुख्यमन्त्रि]]णः [[राष्ट्रध्वजः|ध्वजारोहणं]] कृत्वा जनेभ्यः शुभाशयं यच्छन्ति । आभारते शैक्षणिकसंस्थासु, सर्वकारसंस्थासु, स्वयंसेविसंस्थासु इत्यादिषु सर्वत्र ध्वजारोहणेन सह राष्ट्रगानं भवति । विभिन्नासु शैक्षणिकसंस्थासु बालकेषु देशभक्त्याः भावम् उत्पादयितुं स्पर्धानाम् आयोजनं भवति । भाषणस्पर्धा, देशभक्तिगीतानां गायनम्, समूहनृत्यं, नाटकानि, पादयात्राः, प्रदर्शिनीयात्रा इत्यादीनाम् आयोजनं भवति । दिनेऽस्मिन् सर्वत्र स्वातन्त्र्यवीराणां स्मरणं, आत्मार्पणं कृतवतां संस्मरणं, वीरगाथाश्रावणं च प्रतिध्वनति ।
 
== ध्वजारोहणस्य समारोहः ==
[[File:स्वतन्त्रतादिनस्य दृश्यम्.jpg|thumb|left|300px|<center>'''स्वतन्त्रतादिनस्य दृश्यम्'''</center>]]
स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजाराहणस्य कार्यकालः । ततः भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोद्ध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरं भारतगणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति । तस्मिन् दिने भारतीय[[त्रिवर्णध्वजः]] सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः [[सङ्गीतम्|सङ्गीतं]] नाटकानि आयोज्यन्ते । स्वातन्त्र्योत्सवः भारतस्य राष्ट्रियपर्व अस्ति । अस्मिन् सर्वे भारतीयाः सम्भूय भागं स्वीकुर्वन्ति। स्वातन्त्र्योत्सवसमारम्भेषु भारतस्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा, चिन्तनं च भवति । अतः तस्मिन् दिने आभारते अवकाशः भवति ।
 
स्वातन्त्र्यप्राप्तिः अतिकष्टेन अभवत् । तस्याः संरक्षणं देशोध्दारकार्यद्वारा कर्तव्यम् अस्ति । राष्ट्रं वैदेशीकैः, भ्रष्टचारिभिः, भयोत्पादकैः च रक्षितुं सर्वे सन्नद्धाः भवन्तु । स्वस्य दायित्वस्य सम्यक्तया पालनं कृत्वा देशभक्त्या विचारान् धृत्वा कार्यं कुर्वन्तु । देशरक्षायाः दायित्वं न केवलं सर्वकारे स्थितानां जनानां दायित्वम्, अपि तु सर्वेषां भारतीयानां दायित्वम् । विद्यार्थिनः देशविकासाय सम्यक्तया अध्ययनं कुर्युः, पिता स्वपुत्राय सद्संस्कारं दद्यात्, माता स्वपुत्रीं पाठयेत्, शिक्षकः स्वविद्यार्थिषु ज्ञानपिपासां जनयेत्, कर्मचारी स्वदायित्वस्य योग्यरीत्या पालनं कुर्यात् इत्यादीनि कार्याणि देशसेवायाः अभिन्नाङ्गानि सन्ति ।
==बाह्यानुबन्धः==
* [http://india.gov.in/spotlight/spotlight_archive.php?id=84 Indian Independence Dayभारतस्वतन्त्रतादिनम्] at Governmentभारतगणराज्यस्य ofआधिकृतं Indiaजालस्थानम् website
* [http://www.britannica.com/blogs/2011/08/indian-independence-day/ Indian Independence Day] in [[Encyclopædia Britannica]] Blog
 
[[वर्गः:भारतस्य राष्ट्रियोत्सवाः]]
"https://sa.wikipedia.org/wiki/स्वातन्त्र्यदिनोत्सवः_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्