"गुलजारीलाल नन्दा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox personOfficeholder
|name = गुलजारीलाल नन्दा
|image =
|office = [[भारतस्य प्रधानमन्त्री]]<br/>
|caption= गुल्जारीलालनन्दा
|president = [[Sarvepalli Radhakrishnan]]
|birth_date= क्रि.श.१८९८ तमे वर्षे जुलै ४ दिनाङ्कः ।
|term_start = 11 January 1966
|birth_place= [[सियाल्कोट्]] [[पञ्जाब्राज्यम्|पञ्जाब्राज्यस्य]]
|term_end = 24 January 1966
|death_date= क्रि.श.१९९८तमवर्षस्य जनवरीमासस्य १५ दिनाङ्कः
|predecessor = [[Lal Bahadur Shastri]]
|death_place= अहमदाबाद्
|successor = [[Indira Gandhi]]
|nationality = भारतीयः
|term_start2 = 27 May 1964
|caption= गुल्जारीलालनन्दा
|term_end2 = 9 June 1964
|name= गुल्जारीलालनन्दा
|president2 = [[Sarvepalli Radhakrishnan]]
|parents = (माता)<br /> (पिता)
|predecessor2 = [[Jawaharlal Nehru]]
|alma_mater =
|successor2 = [[Lal Bahadur Shastri]]
|occupation =
|office3 = [[Minister for Home Affairs (India)|Minister of Home Affairs]]
|religion = [[हिन्दुधर्मः]]
|primeminister3 = [[Jawaharlal Nehru]]<br/>[[Lal Bahadur Shastri]]<br/>[[Indira Gandhi]]
|organization =
|term_start3 = 29 August 1963
}}
|term_end3 = 14 November 1966
|predecessor3 = [[Lal Bahadur Shastri]]
|successor3 = [[Yashwantrao Chavan]]
|birth_date = {{birth date|1898|7|4|df=y}}
|birth_place = [[Sialkot]], [[Punjab Province (British India)|Punjab]], [[British Raj]]<br/>(now in Pakistan)
|death_date = {{death date and age|1998|1|15|1898|7|4|df=y}}
|death_place = New Delhi
|party = [[Indian National Congress]]
|alma_mater = [[Allahabad University]]
|}}
 
==जन्म==
गुल्जारिलाल् नन्दा क्रि.श.१८९८ तमे वर्षे जुलै ४ दिनाङ्के [[पञ्जाब्]]राज्यस्य [[सियाल्कोट्]]इत्यत्र जन्म प्राप्तवान् । एतस्य पिता कश्चन सामान्यशिक्षकः । अलहाबाद् विश्वविद्यालये अर्थशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान् <ref>{{cite web | url=http://archive.today/7ocui | title=" Internet Archive of Proud Past Alumni" | accessdate=27 अप्रैल 2014}}</ref>। एतेन सह न्यायशास्त्रस्य परीक्षाम् अपि समापितवान् ।
"https://sa.wikipedia.org/wiki/गुलजारीलाल_नन्दा" इत्यस्माद् प्रतिप्राप्तम्