"स्वातन्त्र्यदिनोत्सवः (भारतम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
|image = लोहितदुर्गम्.jpg
|image_size = 350px
|caption = '''[[देहली]]-महानगरस्थे लोहितदुर्गेरक्तदुर्गे [[राष्ट्रध्वजः|ध्वजारोहणम्]]'''
|alt =
|observedby = {{flag|भारतम्}}
|longtype = [[राष्ट्रियोत्सवः]]
Line ११ ⟶ १०:
|celebrations = आ[[भारतम्]]
}}
'''भारतस्वतन्त्रतादिनम्''' ({{lang-hi|भारतस्वतन्त्रता दिवस}}, {{lang-hi|Independence Day (India)}}) 'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के [[भारत]]गणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वम्तत्पूर्वं ब्रिटिश-जनाः [[भारत]]स्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः [[भारतगणराज्य]]स्यशासनंस्य शासनं भारतीयेभ्यः यच्छन्यच्छन्तः [[भारत]]त्यागम् अकुर्वन् । [[भारतस्वतन्त्रता]]याः तत् दिनं [[भारते]] राष्ट्रियपर्वत्वेन आयोज्यतेआचर्यते
 
[[भारत]]देशे पूर्वं यवनाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनम् अकुर्वन् । अनन्तरम्अनन्तरं ब्रिटिशपुर्तुगाल-जनाःदेशीयाः, फ्रान्सनेदरर्लैण्ड-जनाःदेशीयाः, नेदरर्लैण्डफ्रान्स-देशीयाःजनाः, पुर्तुगालब्रिटिश-देशीयाःजनाः च आगताः । सर्वे अत्र शासनंशासनम् अकुर्वन् । तेषु प्रबलाः आङ्ग्लाः दीर्घकालपर्यन्तं प्रशासनाधिकारं प्राप्तन्प्रापन् । ततः स्वतन्त्रतां प्राप्तुं [[कर्णाटक]]राज्ये आङ्ग्लविरुद्धं युद्धं राज्ञी [[कित्तूरु चेन्नम्माचेन्नम्म]] आरभत । [[मङ्गल पाण्डे]], [[राज्ञी लक्ष्मीबाई]], [[तात्या तोपे]] इत्यादयः युद्धं कृत्वा जनानपि प्रचोदयन्प्राचोदयन् । देशे स्वाभिमानिनः राष्ट्रभक्ताः अनेकक्रान्तिमार्गैःविभिन्नैः क्रान्तिमार्गैः आङ्ग्लविरुद्धं युद्धम् अकुर्वन् । [[सरदार वल्लभभाई पटेल]], [[महात्माभगत गान्धीसिंह]], [[भगतमदनलाला सिंहधिङ्ग्रा]], [[मदनलालाचन्द्रशेखर धिङ्ग्राआजाद]], [[चन्द्रशेखरमहात्मा आजादगान्धी]], [[मैलार महादेव]], [[सङ्गोळ्ळीरायण्णसङ्गोळ्ळि रायण्ण]], [[नाना साहेब]] इत्यादयः आङ्ग्लविरुद्धं हिंसकाहिंसकयुद्धम्युद्धम् अकुर्वन् । [[लाला लाजपत राय]], [[मातङ्गिनी हाजरा]], [[भगत सिंह]], [[चन्द्रशेखर आजाद]] सदृशाः वीरदेशभक्ताः स्वप्राणाहुतिम् अपि अयच्छन् । तेषांतेषाम् अन्तिमसमयेऽपि मनसि वचने च '[[भारत]]मातुः माता की जय', ‘[[वन्दे मातरं]]’ जयघोषाः भवन्ति स्म । एवं [[भारतम्|भारतदेशं]] स्वतन्त्रं कर्तुं बहूनि [[स्वातन्त्रतान्दोलन|स्वातन्त्रतान्दोलनानि]] अभवन् ।
 
== इतिहासः ==
Line १९ ⟶ १८:
१८५७ तमे वर्षे भारते प्रप्रथमं स्वतन्त्रतान्दोलनम् अभवत् । १८२० तमस्य वर्षस्य [[कित्तूरु चेन्नम्मा]] इत्यस्याः आङ्ग्लविरुद्धं युद्धम् अपि प्रप्रथमम् आङ्ग्लविरुद्धम् आन्दोलनं गण्यते । [[कित्तूरु चेन्नम्मा]], [[झांसी लक्ष्मीबाई]], [[तात्या तोपे]], राजा कुंवर सिंह, [[नाना साहेब]], [[मङ्गल पोण्डे]] इत्यादीनाम् आह्वाहनेन भारतीयाः तयोः आङ्ग्लविरुद्धयोः युद्धयोः भागम् अवहन् । परन्तु आङ्ग्लानां कूटनीतेः कारणेन, भारतीयानां देशद्रोहस्य बाहुल्येन च तयोः युद्धयोः भारतीयानां करुणपराजयः अभवत् । ततः अपि [[भारतस्वातन्त्रता]]याः अग्निः अखण्डः आसीत् ।
 
कालान्तरे [[रामप्रसाद बिस्मल]], [[चन्द्रशेखर आजाद]], [[भगत सिंह]], [[सुखदेव]], [[राजगुरु]], [[बटुकेश्वर दत्त]], [[भगवतीचरण वर्मा]], [[दुर्गा भाभी]], [[सुशीला भगिनी]], [[मातङ्गिनी हाजरा]], [[लाला लाजपत राय]], [[सुभाष चन्द्र बसु]], [[जयप्रकाश नारायण]], [[सरदार वल्लभभाई पटेल]], [[महात्मा गान्धी]] इत्यादयः [[स्वातन्त्रतासङ्ग्रामस्वतन्त्रतासङ्ग्राम|स्वातन्त्रतासङ्ग्रामेस्वतन्त्रतासङ्ग्रामे]] स्वयोगदानम् अयच्छन् । १८२० तः १९४७ पर्यन्तं भारतीयानाम् अविरतप्रयासेन १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतीयाः स्वतन्त्रतां प्रापन् ।
 
[[भारतात्]] पलायनस्य पृष्ठे अपि आङ्ग्लानां कूटनीतिः आसीत् । गमनकाले ते [[भारत]]स्य विभाजनं कृत्वा अगच्छन् । [[भारत]]स्य सीमावर्तिप्रदेशान् [[पाकिस्थान|पाकिस्थानाय]] दत्वा [[भारतं]] विकटस्थित्याम् उपास्थापयत्उपास्थापयन् । [[भारत]]स्य [[पाकिस्थान|पाकिस्थानेन]] सह पौनःपुन्येन युद्धे सति [[भारतं]] स्वतन्त्रायैस्वतन्त्रतायै योग्यं नास्ति इति सिद्धयितुं तेषाम्तेषां प्रयासः आसीत् । परन्तु [[सरदार वल्लभभाई पटेल]], [[वी पिपी मेनन]], [[बी. आर् आम्बेडकर]] इत्यादीनाम् अविरतप्रयासेन तेषां पुनरागमनस्य स्थितिः अपाभवत् ।
 
== स्वतन्त्रतानन्तरं भारतम् ==
 
[[१९४७]] तमे वर्षे आङ्गलाः [[भारतम्|भारतं]] त्यक्त्वा अगच्छन् । स्वातन्त्र्याप्राप्तेःस्वतन्त्र्याप्राप्तेः अनन्तरम् आङ्ग्लैः जनिताः अनेकाः कष्टदायिकाः समस्याः [[भारतम्|भारतदेशे]] समुद्भूताः । [[पाकिस्थान]]-[[भारत]]योः असङ्ख्याकाः जनाः देशविभाजनप्रक्रियायां मृताः । [[भारते]] [[प्रधानमन्त्री]] [[जवाहरलाल नेहरू]] इत्यस्य काले कृषि-उद्योग-आरोग्य-शिक्षा-यन्त्रागार इत्यादिषुयन्त्रागारादिषु क्षेत्रेषु कार्यम् आरभत । ततः ग्रामोद्धारः, [[महिलाशिक्षा]], निरुद्योगपरिहारः, आहारोत्पादनं, विद्युदुत्पादनं, जलबन्धानां निर्माणम् इत्यादीनि उत्तमकार्याणि स्वतन्त्रे भारते आरब्धानि । [[भारतम्|भारतदेशे]] जनसङ्ख्यायाः आधिक्यत्वात्आधिक्यात् समस्याः अधिकाः आसन् । [[भारतीयसर्वकारः]] [[भारतीयसंविधान]]स्य माध्येन [[भारत]]स्य सुचारुशासनद्वारा शनैः शनैः देशजनानां दुःखनिवारणस्य कार्यं करोति स्म ।
[[चित्रम्:Independence Day of India.jpg|thumb|right|250px|<center>'''भारतस्य भविष्यम्'''</center>]]
यद्यपि [[भारतीयसंविधान|भारतीयसंविधाने]] "सर्वेषां समानाधिकारः" इति नियमेन भारतीयानां विकासे वेगः अवर्धत, तथापि "देशस्य केचन वर्गाः दुःखिताः सन्ति" इति सर्वकारेणानुभूतम् । अतः [[संविधानम्|संविधाने]] [[दलित]]-वर्गस्य दुःखं परिहर्तुं प्रयासाः अभवन् । सर्वेषां कृते उत्तमा योजना अभवत् । भारतस्वतन्त्रतानन्तरं [[संविधान]]स्य निर्माणं भारतीयशासनस्य स्थायित्वस्य शीलान्यासःशिलान्यासः आसीत् । अतः २६/१ तमे दिनाङ्के वयं [[प्रजासत्ताकदिन]]स्य उत्सवम् आचरामः ।
 
== स्वतन्त्रतादिने उत्सवः ==
 
स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः [[देहली]]-महानगरस्थे लोहितदुर्गेरक्तदुर्गे ([[लालकिला]], red fort) भारतगणराज्यस्य[[भारतगणराज्य]]स्य [[राष्ट्रपतिः|राष्ट्रपतेः]] भाषणेन आरभते । ततः [[प्रधानमन्त्रि]]द्वारा [[राष्ट्रध्वजः|ध्वजारोहणं]] करोतिभवति । अनन्तरं [[प्रधानमन्त्री]] सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषुसर्वेषां राज्येषुराज्यानां राजधानीषु [[मुख्यमन्त्रि]]णः [[राष्ट्रध्वजः|ध्वजारोहणं]] कृत्वा जनेभ्यः शुभाशयं यच्छन्ति । आभारते शैक्षणिकसंस्थासु, सर्वकारसंस्थासु, स्वयंसेविसंस्थासु इत्यादिषु सर्वत्र ध्वजारोहणेन सह [[राष्ट्रगानं]] भवति । विभिन्नाः शैक्षणिकसंस्थाः बालकेषु देशभक्त्याः भावम् उत्पादयितुं विभिन्नानां स्पर्धानाम् आयोजनं कुर्वन्ति । भाषणस्पर्धा, देशभक्तिगीतानां गायनम्गायनं, समूहनृत्यं, नाटकानि, पदयात्राः, प्रदर्शिन्यः इत्यादीनाम् आयोजनं भवति । दिनेऽस्मिन् सर्वत्र स्वातन्त्र्यवीराणां स्मरणंस्मरणम्, आत्मार्पणं कृतवतां संस्मरणं, वीरगाथाश्रावणं च प्रतिध्वनति ।
 
== ध्वजारोहणस्य समारोहः ==
[[File:स्वतन्त्रतादिनस्य दृश्यम्.jpg|thumb|left|300px|<center>'''स्वतन्त्रतादिनस्य दृश्यम्'''</center>]]
स्वातन्त्र्यदिने प्रातः सप्तवादने [[ध्वजारोहण]]स्य कार्यकालः । ततः [[भारतगणराज्य]]स्य [[राष्ट्रपतिः]] देशं सम्बोद्ध्यसम्बोध्य भाषणं करोति । [[राष्ट्रपति|राष्ट्रपतेः]] भाषणानन्तरं [[भारतगणराज्य]]स्य [[प्रधानमन्त्री]] देशं सम्बोधयति । तस्मिन् दिने भारतीय[[त्रिवर्णध्वजः]] सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः आयोज्यन्ते । स्वातन्त्र्योत्सवः [[भारत]]स्य [[राष्ट्रियपर्व]] अस्ति । अस्मिन् पर्वणि सर्वे भारतीयाः एकीभूय भागं स्वीकुर्वन्तिगृह्णन्ति । स्वातन्त्र्योत्सवसमारम्भेषु [[भारत]]स्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा, चिन्तनं च भवति । तस्मिन् दिने आभारते अवकाशः भवति । यतो हि भारतीयाः स्वतन्त्रतायोद्धॄणां सम्मानाय, भारतस्य स्वतन्त्रतायाः उत्सवाय, देशस्य वर्तमानस्थित्याः मूल्याङ्कनाय च स्वसमयं दातुं प्रभवन्ति ।
 
स्वातन्त्र्यप्राप्तिः अतिकष्टेन अभवत् । देशविकासकार्येण तस्याः स्वतन्त्रतायाः संरक्षणं भारतीयैः कर्तव्यम् अस्ति । राष्ट्रं वैदेशीकेभ्यःवैदेशिकेभ्यः, भ्रष्टचारिभ्यः, भयोत्पादकेभ्यः च रक्षितुं सर्वेसर्वैः सन्नद्धाः भवन्तुभवितव्यम् । स्वस्य दायित्वस्य सम्यक्तया पालनं, देशभक्त्यादेशभक्त्याः विचारान् धृत्वा च कार्यं कुर्वन्तुकर्तव्यम्देशरक्षायाः दायित्वंदेशरक्षणं न केवलं सर्वकारे स्थितानां जनानांसैनिकानां दायित्वम्, अपि तु सर्वेषां भारतीयानां दायित्वम् इति अस्माभिः स्मर्तव्यम् । विद्यार्थिनः देशविकासाय सम्यक्तया अध्ययनं कुर्युः, पिता स्वपुत्राय सद्संस्कारान् दद्यात्, माता स्वपुत्रीं पाठयेत्, शिक्षकः स्वविद्यार्थिषु ज्ञानपिपासां जनयेत्, कर्मचारी स्वदायित्वस्य योग्यरीत्या पालनं कुर्यात् इत्यादीनि कार्याणि देशसेवायाः अभिन्नाङ्गानि सन्ति ।
 
==बाह्यानुबन्धः==
"https://sa.wikipedia.org/wiki/स्वातन्त्र्यदिनोत्सवः_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्