No edit summary
पङ्क्तिः ३१:
 
कृपया [[http://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE:%E0%A4%B5%E0%A4%BF%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AA%E0%A4%AE%E0%A5%8D_%28%E0%A4%A8%E0%A4%AF%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A5%80%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D%29#.E0.A4.A8.E0.A5.82.E0.A4.A4.E0.A4.A8.E0.A4.BE.E0.A4.AF_.E0.A4.B2.E0.A5.8B.E0.A4.97.E0.A5.8B-.E0.A4.9A.E0.A4.BF.E0.A4.B9.E0.A5.8D.E0.A4.A8.E0.A4.BE.E0.A4.AF_.E0.A4.9B.E0.A4.A8.E0.A5.8D.E0.A4.A6.E0.A4.BE.E0.A4.95.E0.A4.B2.E0.A4.A8.E0.A4.AE.E0.A5.8D]] इत्यत्र नूतनलोगोचिह्नविषये स्वमतं (समर्थनम्/विरोधः) लिख्यताम्। एतत् तु यथोक्तसंशोधनपुरस्सरं प्रस्तुतम् अस्ति। धन्यवादाः।-[[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) ०५:५८, १३ सप्तम्बर् २०१२ (UTC)
 
== लेखस्य शीर्षकम् ==
 
सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन '''सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति''' । अतः अहं विनतिं कुर्वन् अस्मि यत्, '''"[[विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम्]] एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु"''' इति । <span style="border:3px dashed DarkOrange;"><span style="color:green;">ॐ</span>[[योजकः:NehalDaveND|<u>'''<span style="color:orange;">NehalDaveND</span>'''</u>]] ([[योजकसम्भाषणम्:NehalDaveND|<span style="color:blue;">✉✉</span>]]) </span> ११:३३, २० जुलाई २०१४ (UTC)
 
== Talk back ==
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Sbblr_geervaanee" इत्यस्माद् प्रतिप्राप्तम्