"इन्दौर" इत्यस्य संस्करणे भेदः

(लघु) ↓ Sayant Mahato इत्यनेन इन्दौरनगरम् इति पृष्ठम् इन्दौर इत्येतत् प्रति चालितं, अनुप्रेषणम् अतिक्रम्य
No edit summary
पङ्क्तिः १:
{{Infobox settlement
'''इन्दौर''' ({{lang-hi|इंदौर}}, {{lang-en|Indore}}) इत्येतन्नगरं [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] इन्दौरविभागे अन्तर्गतस्य [[इन्दौरमण्डलम्|इन्दौरमण्डलस्य]] केन्द्रम् अस्ति ।
| name = इन्दौर-महानगरम्
| other_name = Indore
| settlement_type = 'Mini Mumbai'
| image_skyline = Indore_udit.jpg
| image_alt = इन्दौर-महानगरम्
| image_caption = '''इन्दौर-महानगरम्'''
| established_title = <!-- Established -->
| founder = मल्हारराव होलकर
| subdivision_type = देशः
| subdivision_name = [[भारतम्]]
| subdivision_type1 = राज्यम्
| subdivision_name1 = [[मध्यप्रदेशराज्यम्]]
| subdivision_type2 = मण्डलम्
| subdivision_name2 = [[इन्दौरमण्डलम्]]
| subdivision_type3 = महानगरविस्तारः
| subdivision_name3 = ५३० चतुरस्र कि. मी.
| subdivision_type4 = जनसङ्ख्या (२०११)
| subdivision_name4 = १९, ६०, ६३१
| government_type = महापौरपरिषद्-सर्वकारः (Mayor–council government)
| governing_body = इन्दौर म्युनिसिपल् कोर्पोरेशन्
| leader_title = महापौरः
| leader_name = कृष्ण मुरारी मोघे
| leader_title3 = म्युनिसिपल कमीशनर्
| leader_name3 = राकेश सिंह
| population_demonym = इन्दौरी, इन्दौरीयन्स, इन्दौरीपन
| timezone1 = [[भारतीयमानकसमयः]]([[IST]])
| utc_offset1 = +५:३०
| postal_code_type = पिन कोड
| postal_code = ४५२ xxx
| area_code = ०७३१
| registration_plate = एम पी-०९
| blank_name_sec2 = लिङ्गानुपातः
| blank_info_sec2 = पु.-५०%, स्त्री.-४६%
| blank2_name = साक्षरता
| blank2_info = ८७.३८%
| blank3_name = भाषाः
| blank3_info =, [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]], [[मराठी]], [[पञ्जाबी]] च
| website = [http://www.imcindore.org/ Indore Municipal Corporation ]
}}
 
'''इन्दौर''' ({{lang-hi|इंदौर}}, {{lang-en|Indore}}) इत्येतत् महानगरं [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] इन्दौरविभागे अन्तर्गतस्य [[इन्दौरमण्डलम्|इन्दौरमण्डलस्य]] केन्द्रम् अस्ति । इन्दौर-महानगरं [[मध्यप्रदेश]]राज्यस्य प्रमुखमहानगरेषु अन्यतमं वर्तते । इदं नगरं [[मध्यप्रदेश]]स्य व्यावसायिकं केन्द्रमपि विद्यते । वास्तविकतया अस्य नगरस्य मुख्यसंस्थापकवंशजाः इदानीमपि इन्दौर-महानगरे निवसन्ति । इदं नगरम् एकस्मिन् शैलप्रस्थे स्थितम् अस्ति । इन्दौर-महानगरं मध्यभारतस्य सर्वाधिकं समृद्धं नगरम् अस्ति । नगरमिदं ’मिनि [[मुम्बई]]’ इति अपि प्रसिद्धमस्ति ।
इन्दौरनगरं पूर्वं होळकरवंशीयानां राजधानी आसीत् । क्रिस्ताब्दे १७३३ तमे वर्षे राजवाडा इति एतस्य नामनिर्देशः आसीत् । बहु-अट्टात्मकानि भवनानि, राजवंशीयानाम् अध्ययनकेन्द्राणि अद्यापि सन्ति । होळकरवंशीयानां राजगृहमिव अत्र वस्तुसङ्ग्रहालयः, समाधयः इत्यादीनि दर्शनीयानि स्थलानि सन्ति ।
 
== जनसङ्ख्या ==
==फडके आर्ट् स्टुडियो==
 
२०११ जनगणनानुगुणम् इन्दौर-महानगरस्य जनसङ्ख्या १९,६०,६३१ अस्ति । अत्र १०,२०,८८३ पुरुषाः, ९,३९,७४८ महिलाः च सन्ति । [[भारत]]स्य प्रमुखनगरेषु इन्दौर-महानगरस्य पञ्चदशक्रमाङ्कः अस्ति । अस्मिन् नगरे प्रतिचतुरस्रकिलोमीटर्मिते ४७१ जनाः वसन्ति अर्थात् अस्य नगरस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७१ जनाः । अत्र पुं-स्त्री अनुपातः १०००-९२१ अस्ति । अत्र साक्षरता ८७.३८% अस्ति ।
इन्दौरनगरस्य लोकयाननिस्थानतः २-३ कि.मी दूरे पर्वतप्रदेशे एषा कलाचित्रीकरणशाला अस्ति । अत्र अमृतशिलानिर्मिताः, 'प्लास्टर् आफ् प्यारीस्'-द्वारा निर्मिताः, सिक्थनिर्मिताः शतशः वस्तुविशेषाः सन्ति । एतस्य सङ्ग्रहं पद्मश्रीप्रशस्तिभाजः श्री आर्.के.फडकेमहोदयः कृतवान् । एषः [[भारतम्|भारते]] प्रसिद्धः चित्रकारः । तेन निर्मितानि देवताचित्राणि, रुपिताः विग्रहाः सङ्ग्रहालये सन्ति । [[बालगङ्गाधरतिलकः]] [[सरदार् वल्लभभाई पटेलः]] श्रीमती [[सरोजिनी नायडु]] इत्यादयः प्रतिमाः अतीव सुन्दर्यः सन्ति । वस्तूनां दर्शनेन जनाः अत्यन्तसन्तुष्टाः भवन्ति ।
 
==भौगोलिकी स्थितिः==
==विमानमार्गः==
 
इन्दौर-महानगरं [[भारत]]स्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २२ º ७२ उ., ७५ º ८६ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं ५५३ मी. अस्ति । इदं नगरं मालवा-शैलप्रस्थस्य दक्षिणसीमायां स्थितम् अस्ति । नगरमिदं [[सरस्वतीनदी|सरस्वतीनद्याः]], [[खाननदी|खाननद्याः]] च तटे स्थितमस्ति । इमे नद्यौ [[क्षिप्रानदी|क्षिप्रानद्याः]] उपनद्यौ स्तः । अस्मिन् नगरे नवम्बर-तः फरवरी-पर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं २ ºC भवति । अस्मिन् नगरे अप्रैल-तः जून-पर्यन्तं ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ४५ ºC भवति । अस्मिन् नगरे जुलाई-तः सितम्बर-पर्यन्तं वर्षर्तुः भवति । अत्र सामान्यतः ३०-३५ इन्च(inch) स्तरं यावत् वर्षा भवति ।
इन्दौरविमाननिस्थानमस्ति । [[देहली]][[मुम्बयी]][[भोपाल]]नगरेभ्यः विमानसम्पर्कः अस्ति ।
 
==इतिहासः==
==धूमशकटमार्गः==
 
पुरा इन्दौर-महानगरस्य नाम ’इन्दुर’ आसीत् । अत्र १७४१ तमे वर्षे इन्द्रेश्वर-मन्दिरस्य निर्माणम् अभवत्, तदनन्तरम् अस्य नगरस्य नाम ’इन्दौर’ अभवत् । इदं नगरं मराठा-शासनस्य केन्द्रमासीत् । १७१५ तमे वर्षे इदं नगरं मराठा-वंशजानां होलकर-शासनस्य आधिपत्ये आसीत् । ततः परं १७२४ तमस्य वर्षस्य मई-मासस्य १८ दिनाङ्के पेशवा बाजीराव इत्याख्यस्य आधिपत्ये आगतम् । १७३३ तमे वर्षे पेशवा बाजीराव इत्ययं मल्हारराव होलकर इत्यस्मै इन्दौर-नगरस्य आधिपत्यं पुरस्काररुपेण दत्तवान् । मल्हारराव होलकर इत्यस्य मृत्योः परं द्वौ अयोग्यशासकौ आगतवन्तौ । ताभ्यां शासकाभ्यां किमपि कार्यं न कृतम् । तत्पश्चात् तृतीया शासिका अहिल्याबाई आगतवती । तया शासनकार्यं सफलतापूर्वकं कृतम् ।
[[उज्जयिनी]]तः धूमशकटयानसम्पर्कः अस्ति ।
१८१८ तमे वर्षे इदं नगरं ब्रिटिश-शासनस्य आधिपत्ये आगतम् । इदं नगरं ब्रिटिश-मध्यभारतसंस्थायाः मुख्यालयः आसीत् । मध्यभारतस्य ग्रीष्मकालीनं केन्द्रम् अपि आसीत् ।
 
==कृषिः वाणिज्यं च==
==वाहनमार्गः==
 
इन्दौर-महानगरम् औद्योगिकं नगरम् अस्ति । तत्र ५००० अधिकाः लघु-बृहदुद्योगाः सन्ति । इन्दौर-महानगररस्य समीपे पीथमपुर-नगरम् अपि एकम् औद्योगिकं नगरम् अस्ति । इदं नगरं इन्दौर-महानगरात् २७ कि. मी. दूरे स्थितमस्ति । अस्मिन् नगरे अपि चतुश्शताधिकाः उद्योगाः, शताधिकाः अन्ताराष्ट्रिय-उद्योगाः सन्ति । अत्र अधिकतया वाहनयन्त्रागाराः सन्ति । इन्दौर-महानगरं [[मध्यप्रदेश]]राज्यस्य मुख्यं व्यापारिकं केन्द्रम् अस्ति । कृषकाः स्वस्य उत्पादनानां विक्रयणार्थं तत्र गच्छन्ति । इन्दौर-महानगरं [[मध्यप्रदेश]]स्य प्रमुखम् उत्पादनवितरणकेन्द्रमस्ति । अस्य नगरस्य समीपस्था भूमिः उत्पादनाय उत्तमा अस्ति ।
इन्दौर-महानगरं वैज्ञानिक-तकनीकी-अनुसन्धानस्य, शिक्षाक्षेत्रस्य च एकं मुख्यं नगरम् अस्ति । अस्मिन् नगरे स्थितं राजा रामन्ना प्रौद्योगिकी केन्द्र (RRCAT), भारतीय प्रबन्धन संस्थान (IIM) च भारतस्य महत्वपूर्णं संस्थानं वर्तते । नगरेऽस्मिन् ३० ’एञ्जिनियरिङ्ग्’ महाविद्यालयाः सन्ति । महात्मा गान्धी मेडिकल कॉलेज, दन्त चिकित्सा महाविद्यालय, कृषि महाविद्यालय, होलकर विज्ञान महाविद्यालय च अस्मिन्नगरे विद्यमानाः अन्याः शिक्षणसंस्थाः सन्ति ।
 
==वीक्षणीयस्थलानि==
 
===लाल बाग महल===
 
इदं भवनं होलकर-राजवंशजानां वास्तुकलायाः उत्कृष्टतमं प्रतिरूपमस्ति । पुरा इदं भवनं साम्राज्यस्य विशिष्टजनानां मिलनस्थानमासीत् । अस्मिन् भवने एव साम्राज्यस्य मुख्याधिकारिणः गोष्ठीः कुर्वन्ति स्म । अस्य भवनस्य निर्माणकार्यस्य आरम्भः १८८६ तमे वर्षे महाराजा तुकोजी राव होलकर द्वितीय इत्याख्यस्य शासने अभवत् । महाराजा तुकोजी राव होलकर तृतीय इत्याख्यस्य शासनकाले निर्माणकार्यं समाप्तं जातम् ।
 
===राजवाडा महल===
 
राजवाडा महल इन्दौर-महानगरस्य मध्ये स्थितमस्ति । होलकर-शासनकाले अस्य निर्माणम् अभवत् । इदं भवनं सुन्दरमस्ति । इदं भवनं सप्तभूमम् अस्ति । इदम् एकम् ऐतिहासिकं भवनम् अस्ति ।
 
===बडा गणपति===
 
इदं मन्दिरम् इन्दौर-महानगरस्य सर्वेषु मन्दिरेषु मुख्यमस्ति । अस्य मन्दिरस्य निर्माणं १८५७ तमे वर्षे अभवत् । अस्मिन् मन्दिरे भगवतः [[गणेशः|गणपतेः]] विशालप्रतिमा अस्ति । अस्याः प्रतिमायाः औन्नत्यं २५ फीट् अस्ति ।
 
===खजराना मन्दिरम्===
 
इदं मन्दिरं खजराना-क्षेत्रे स्थितमस्ति । अस्मिन् मन्दिरे भगवतः [[गणेशः|गणपतेः]] प्रतिमा अस्ति । अस्य मन्दिरस्य निर्माणं होलकर-वंशस्य महाराज्ञ्या अहिल्याबाई इत्यनया कारितम् ।
 
===गान्धी हॉल्===
 
गान्धी हॉल् इन्दौर-महानगरे [[महात्मा गान्धी]]-मार्गे स्थितमस्ति । एकस्मिन् काले इदम् इन्दौर-महानगरस्य सुन्दर-भवनमासीत् ।
 
===केन्द्रीय सङ्ग्रहालय===
 
अयम् इन्दौर-महानगरस्य मुख्यः सङ्ग्रहालयः अस्ति । सङ्ग्रहालयेऽस्मिन् बहूनि शस्त्राणि सङ्गृहीतानि सन्ति ।
 
===अन्यानि वीक्षणीयस्थलानि===
 
* गीता भवन
* छतरीयाँ
* अन्नपूर्णा मन्दिर
* हरसिद्धि मन्दिर
* बीजासन माता मन्दिर
* एरोड्रम रोड
* गेन्देश्वर महादेव मन्दिर
* गोपेश्वर महादेव मन्दिर
* जबरेश्वर महादेव मन्दिर
* राजवाडा गोपाल मन्दिर
* राजवाडा शनि मन्दिर
* नेहरू पार्क
 
==रोचकतथ्यानि==
 
* १९७१ तमे वर्षे [[भारत]]-’वेस्ट् इण्डीज़्’ इत्येतयोः देशयोः मध्ये [[क्रिकेट्-क्रीडा]]याः आयोजनम् अभवत् । तस्यां क्रीडायां [[भारत]]देशः विजयी अभवत् । तेन कारणेन इन्दौर-महानगरे एकस्य बल्ल(Bat)स्मारकस्य स्थापना कृता । तस्य औन्नत्यं ३० फीट् अस्ति । तस्योपरि सर्वेषां क्रीडालूनां हस्ताक्षराणि अङ्कितानि सन्ति ।
* इन्दौर-महानगरे भगवतः [[गणेशः|गणपतेः]] विश्वस्य उच्चतमा प्रतिमा अस्ति ।
* सलमान खान, जॉनी वॉकर, विजेन्द्र घाटगे (गायकः), आमीर खान, [[किशोर कुमार]] (गायकः) इत्यादीनाम् इन्दौर-महानगरेण सह सम्बन्धः अस्ति ।
* [[भारत]]स्य प्रसिद्धायाः गायिकाय़ाः [[लता मङ्गेशकरः|लता मङ्गेशकर]], क्रिकेट-क्रीडालोः राहुल द्रविड इत्यस्य च जन्मस्थलमपि इन्दौर-महानगरम् अस्ति ।
 
==मार्गाः==
 
===वायुमार्गः===
 
इन्दौर-महानगरे देवी अहिल्याबाई होलकर विमानस्थानकम् अस्ति । [[देहली]], [[मुम्बई]], [[भोपाल]], [[अहमदाबाद]], [[चेन्नै]], [[चण्डीगढ]], [[हैदराबाद्]], [[कोलकाता]], [[रायपुर]] इत्यादिभ्यः [[भारत]]स्य प्रमुखनगरेभ्यः इन्दौर-महानगरं प्रति विमानयानानि सन्ति ।
 
===धूमशकटमार्गः===
 
[[मुम्बई]], [[आगरा]], [[अहमदाबाद]], [[चेन्नै]], [[चण्डीगढ]], [[हैदराबाद्]], [[ग्वालियर]], [[झांसी]], [[उज्जैन]], [[कोलकाता]] इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः इन्दौर-नगरं प्रति रेलयानानि सन्ति ।
 
===भूमार्गः===
 
इन्दौर-महानगरस्य मार्ग-परिवहन-निगमः बहुविकसितः अस्ति । मध्यप्रदेशस्य सर्वेभ्यः नगरेभ्यः, ग्रामेभ्यः, अन्यराज्येभ्यः च नियमितरूपेण इन्दौर-नगराय बस्-यानानि प्राप्यन्ते ।
 
 
==बाह्यसम्पर्कतन्तुः==
 
http://hi.bharatdiscovery.org/india/%E0%A4%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8C%E0%A4%B0
http://www.census2011.co.in/census/city/299-indore.html
http://www.bharatbrand.com/english/mp/districts/Indore/Indore.html
http://hi.bharatdiscovery.org/india/%E0%A4%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8C%E0%A4%B0_%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%9F%E0%A4%A8
 
[[भोपाल]][[झान्सी]] इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति । ‘सर्वाटे’ लोकयाननिस्थानतः प्रवासव्यवस्थाः सन्ति ।
 
[[वर्गः:मध्यप्रदेशस्य प्रमुखनगराणि]]
"https://sa.wikipedia.org/wiki/इन्दौर" इत्यस्माद् प्रतिप्राप्तम्