"कृष्णजन्माष्टमी" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः १:
{{Infobox holiday
| holiday_name = Krishna Janmashtami
| type = Hindu
| longtype = Religious
| image = Baby Krishna Sleeping Beauty.jpg
| caption = Lord Krishna
| official_name = The Supreme Personality of Godhead
| nickname = Janmashtami / Sri Krishna Jayanti <!-- removed clutter as different name already mentioned in main text -->
| observedby =
| begins =
| ends =
| date = [[Shravana]], [[Ashtami]]
| date2014 = 16 August
| celebrations = Mainly for two days
| observances = Fasting, praying
| related to = [[ Lord Krishna]]
}}
[[चित्रम्:Sri Krishna in gundugolanu.jpg|left|thumb|'''श्रीकृष्णः''']]
[[चित्रम्:Baby Krishna Sleeping Beauty.jpg|thumb|200px|right|'''बालकृष्णः''']]
[[चित्रम्:Raja Ravi Varma, Yasoda Adorning Krishna.jpg|thumb|right|150px|कृष्णम् अलङ्कुर्वती माता यशोदा (राजारविवर्मणः चित्रम्)]]
[[चित्रम्:Govindashtami.jpg|thumb|150px|right|'''दधिकुम्भभञ्जनस्पर्धा''']]
Line २८ ⟶ ४४:
सर्वत्रापि कृष्णाष्टम्यवसरे सार्वजनिकरूपेण दधिकुम्भभञ्जनस्पर्धां, कृष्णवेषस्पर्धां, [[भगवद्गीता|भगवद्गीतायाः]] वा कृष्णस्तोत्राणां वा कण्ठपाठस्पर्धां, शोभायात्रां च आयोजयन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://hinduism.about.com/od/festivalsholidays/a/janmashthami.htm कृष्णजन्माष्टमी]
 
 
*श्री[[कृष्णः]]
 
[[वर्गः:हिन्दु-उत्सवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/कृष्णजन्माष्टमी" इत्यस्माद् प्रतिप्राप्तम्