"एकशेषः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
No edit summary
पङ्क्तिः २:
 
'''एकशेषः'''
सामान्यतया यदा वयं जनान् पृच्छामः यत् "पितरौ" इत्यत्र कः समासः इति, तदा जनाः एकस्वरेण एकशेषसमासः इत्येव वदन्ति। परन्तु अत्र एकशेषः समासः न अपितु कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चसु वृत्तिषु अन्यतमा वृत्तिः एकशेषवृत्तिः वर्तते इति अस्माभिः अवगन्तव्यम् । इयम् एकशेषवृत्तिः द्वन्द्वसमासस्य अपवादभूता वर्तते।<br/><br/>
एकशेषस्य कानिचन उदाहरणानि-
<poem>
१, माता च पिता च = पितरौ
२,१. भ्रातामातास्वसापिता = भ्रातरौपितरौ
२. भ्राता च स्वसा च = भ्रातरौ
,. पुत्रश्च दुहिता च = पुत्रौ
,. हंसश्च हंसी च = हंसौ
५, स च रामश्च = तौ
६,५. स च यश्चरामश्च = यौतौ
६. स च यश्च = यौ
,. भवन्तश्च भवत्यश्च = भवन्तः
,. यूयं च वयं च = वयम्
९, रामश्च रामश्च = रामौ
५,९. स चरामश्च रामश्च = तौरामौ
 
</poem> <br>
'''एकशेषः''' समासो न । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चसु वृत्तिषु एकशेषः अन्यतमः । अतः समासः यथा वृत्तिः, तथा एकशेषोऽपि पृथक् वृत्तिरेव । अयम् एकशेषः द्वन्द्वसमासस्य अपवादः ।
 
'''उदाहरणानि – '''
<poem>
१. माता च पिता च – पितरौ ।
२. भ्राता च स्वसा च – भ्रातरौ ।
Line २५ ⟶ २८:
८. यूयं च वयं च – वयम् ।
९. रामश्च रामश्च – रामौ ।
</poem>
 
[[वर्गः:समासाः]]
"https://sa.wikipedia.org/wiki/एकशेषः" इत्यस्माद् प्रतिप्राप्तम्