"त्रिपिटकम् (बौद्धदर्शनम्)" इत्यस्य संस्करणे भेदः

(लघु) Sayant Mahato इति प्रयोक्त्रा पिटकम् (बौद्धदर्शनम्) इत्येतत् त्रिपिटकम् (बौद्धदर्शनम्) इत्येतत् प्...
No edit summary
पङ्क्तिः १:
{{बौद्धधर्मः}}
वेदानां श्रुतपरम्परेव बौद्धधर्मस्यापि ज्ञानोपदेशाय श्रुतपरम्परा प्रचलिता आसीत् । अन्ततः अस्य ज्ञानस्य संरक्षणाय राजगृहे महाकाश्यपस्य अध्यक्षतायामेका बौद्धसंगीतिरायोजिता । तत्र बुद्धशिष्येण आनन्देन सुत्तपिटक-विनयपिटकयोः संग्रहो विहितः । सुत्तपिटकस्यैव कतिपयांशानां विस्तरेण कालान्तरे अभिधम्म- पिटकस्य रचना संजाता ।
 
"https://sa.wikipedia.org/wiki/त्रिपिटकम्_(बौद्धदर्शनम्)" इत्यस्माद् प्रतिप्राप्तम्