"स्वातन्त्र्यदिनोत्सवः (भारतम्)" इत्यस्य संस्करणे भेदः

(लघु) The file Image:लोहितदुर्गम्.jpg has been removed, as it has been deleted by commons:User:Yann: ''Copyright violation, see commons:Commons:Licensing''. ''Translate me!''
(लघु) The file Image:स्वतन्त्रतादिनस्य_दृश्यम्.jpg has been removed, as it has been deleted by commons:User:Yann: ''Copyright violation, see commons:Commons:Licensing''. ''[[m:User:CommonsDelinker...
पङ्क्तिः ३३:
 
== ध्वजारोहणस्य समारोहः ==
 
[[File:स्वतन्त्रतादिनस्य दृश्यम्.jpg|thumb|left|300px|<center>'''स्वतन्त्रतादिनस्य दृश्यम्'''</center>]]
स्वातन्त्र्यदिने प्रातः सप्तवादने [[ध्वजारोहण]]स्य कार्यकालः । ततः [[भारतगणराज्य]]स्य [[राष्ट्रपतिः]] देशं सम्बोध्य भाषणं करोति । [[राष्ट्रपति|राष्ट्रपतेः]] भाषणानन्तरं [[भारतगणराज्य]]स्य [[प्रधानमन्त्री]] देशं सम्बोधयति । तस्मिन् दिने भारतीय[[त्रिवर्णध्वजः]] सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः आयोज्यन्ते । स्वातन्त्र्योत्सवः [[भारत]]स्य [[राष्ट्रियपर्व]] अस्ति । अस्मिन् पर्वणि सर्वे भारतीयाः एकीभूय भागं गृह्णन्ति । स्वातन्त्र्योत्सवसमारम्भेषु [[भारत]]स्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा, चिन्तनं च भवति । तस्मिन् दिने आभारते अवकाशः भवति । यतो हि भारतीयाः स्वतन्त्रतायोद्धॄणां सम्मानाय, भारतस्य स्वतन्त्रतायाः उत्सवाय, देशस्य वर्तमानस्थित्याः मूल्याङ्कनाय च स्वसमयं दातुं प्रभवन्ति ।
 
"https://sa.wikipedia.org/wiki/स्वातन्त्र्यदिनोत्सवः_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्