"अश्वत्थामा" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
[[चित्रम्:Mahabharata04ramauoft_0705Ashwatthama uses Narayanastra.jpg|right|300px|अश्वत्थामः नारायणास्त्रप्रयोगं करोति]]
==बाल्यम्==
कृपिद्रोणाचार्यौ एतस्य पितरौ । क्षीरस्य स्थाने एषः पिष्टोदकं पीतवान् इति श्रूयते । जन्मनः अनुक्षणम् एव एषः अश्वः इव हेषारवं कृतवान् आसीत् । तदर्थं तस्मै 'अश्वत्थामा’ इति नामकरणं कुर्वन्तु इति अशरीरवाणी श्रुता ।
"https://sa.wikipedia.org/wiki/अश्वत्थामा" इत्यस्माद् प्रतिप्राप्तम्