"वसन्तपञ्चमी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''वसन्तपञ्चमी''' [[भारत]]स्य एकः मुख्यः उत्सवः अस्ति । अयम् उत्सवः [[माघमास]]स्य [[शुक्लपक्ष]]स्य [[पञ्चमी|पञ्चम्यां]] तिथौ आचर्यते ।
 
[[चित्रम्:Vasant_panchami_udit1.jpg|thumb|300px|'''सरस्वतीदेवी''']]
 
अस्मिन् दिने [[सरस्वती देवी|सरस्वतीदेव्याः]] पूजा भवति । सरस्वतीदेव्याः पूजा प्रतिदिनं भवति किन्तु [[माघमास]]स्य [[शुक्लपक्ष]]स्य पञ्चम्यां तिथौ सरस्वतीदेव्याः विशिष्टा पूजा भवति । सरस्वतीदेव्याः पूजा तु नित्यं करणीयम् एव । आदिशक्त्याः रूपत्रयम् अस्ति -[[सरस्वती देवी|महासरस्वती]], [[काली|महाकाली]], महा[[लक्ष्मी]] च इति । एतासाम् उत्पत्तिः कथम् ? कथम् अवतरणमभवत् ? इति कोऽपि न जानाति । अस्माकं ऋषिभिः [[वेद]][[पुराणानि|पुराणानां]] साहाय्येन एतासां देवीनां पूजायाः विशिष्टं दिनं निर्धारितम् ।
"https://sa.wikipedia.org/wiki/वसन्तपञ्चमी" इत्यस्माद् प्रतिप्राप्तम्