"वैशाखी पर्व" इत्यस्य संस्करणे भेदः

वैशाखी पर्व भारतस्य महापर्वसु अन्यतमम् अस्त... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
वैशाखी पर्व [[भारत]]स्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) दिनाङ्के इदं पर्व [[उत्तरभारत]]स्य राज्येषु, तत्रापि मुख्यत्वेन [[पञ्जाब]]राज्ये आचर्यते ।
 
[[चित्रम्:Baishakhi_festival_udit.jpg|thumb|300px|'''वैशाखी महोत्सवः''']]
 
वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । [[भारत]]स्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति । कृषकाः उत्सवे नृत्यन्ति गायन्ति च । भगवतः स्मरणं कुर्वन्ति । अस्मिन् दिवसे मृदङ्गनादं कृत्वा कृषकाः आनन्दम् अनुभवन्ति ।
यस्मिन् दिने [[सूर्यः]] [[मेषराशिः|मेषराशिं]] प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । [[पञ्जाब]]राज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः [[पञ्जाब]]राज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।
"https://sa.wikipedia.org/wiki/वैशाखी_पर्व" इत्यस्माद् प्रतिप्राप्तम्