"बङ्किमचन्द्र चट्टोपाध्याय" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
}}
 
'''बङ्किमचन्द्र चट्टोपाध्याय''' ({{lang-bn|বঙ্কিমচন্দ্র চট্টোপাধ্যায়}} ''Bôngkim Chôndro Chôţţopaddhae'')<ref>(''Chattopadhyay'' in the original [[Bengali language|Bengali]]; ''Chattopadhyay'' or ''Chatterji'' as spelt by the British)</ref>(२७ जून्, १८३८<ref>[http://north24parganas.gov.in/n24p/page.php?nm=History_Heritage History & Heritage<!-- Bot generated title -->]</ref>- ८ एप्रिल्, १८९४<ref name="Merriam-WebsterInc1995">{{cite book|author=Merriam-Webster, Inc|title=Merriam-Webster's Encyclopedia of Literature|url=http://books.google.com/books?id=eKNK1YwHcQ4C&pg=PA231|accessdate=24 June 2012|year=1995|publisher=Merriam-Webster|isbn=978-0-87779-042-6|pages=231–}}</ref>) उनविंशतिशतकस्य एकः महान् [[बाङ्गाली]]साहित्यिकः सम्पादकश्च आसीत् । बाङ्गलागद्यस्तथा उपन्यासस्य विकाशे अस्य असीमावदानम् अस्ति । बङ्किमचन्द्रः साधारणतः बाङ्गलासाहित्येतिहासे प्रथमः औपन्यासिकरूपेण ख्यातः । परन्तु [[भगवद्गीता|भगवद्गीतायाः]] व्याख्याता तथा साहित्य-समालोचकरूपेणाऽपि एषः विशेषख्यातिमानः । सः वृत्तिदृष्ट्या ब्रिटिश्-शासनस्य कर्माचारी आसीत् । बङ्किमचन्द्रः [[वङ्ग भाषा|बाङ्गला भाषायाः]] प्रथमसाहित्यपत्रस्य [[बङ्गदर्शन|बङ्गदर्शनस्य]] अदिसम्पादकः आसीत् । अस्य छद्मनाम आसीत् '''कमलाकान्त''' इति ।<ref>''मासिक कारेन्ट् वर्ल्ड्'', मै २०११, पृ. ३३; परिदर्शनस्य दिनाङ्कः-२६ मै २०११ क्रैस्ताब्दः</ref>
 
== जीवनम्==
"https://sa.wikipedia.org/wiki/बङ्किमचन्द्र_चट्टोपाध्याय" इत्यस्माद् प्रतिप्राप्तम्