"खदिरवृक्षः" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा खदिरः इत्येतत् खदिरवृक्षः इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
{{Taxobox
[[चित्रम्:Acacia Negev.JPG|thumb|right|200px|खदिरवृक्षः]]
| name = खदिरवृक्षः<br />Senegalia greggii (Acacia)
| color=lightgreen
| image = Acacia greggii thorns.jpg
| image_caption = <center>''[[Acacia greggii]]''</center>
| image_width = 300px
| regnum = [[Plant]]ae
| divisio = [[Flowering plant|Magnoliophyta]]
| classis = [[Magnoliopsida]]
| ordo = [[Fabales]]
| familia = [[Fabaceae]]
| subfamilia = [[Mimosoideae]]
| tribus = [[Acacieae]]
| genus = '''''Acacia'''''
| genus_authority = [[Philip Miller|Mill.]]<ref>[http://www.ars-grin.gov/cgi-bin/npgs/html/genus.pl?26 Genus: Acacia Mill.] - Germplasm Resources Information Network (GRIN)</ref><!---1754--->
| subdivision_ranks = Species
| subdivision =
About 1,300; see [[List of Acacia species]]
}}
 
[[चित्रम्:Acacia Negev.JPG|thumb|right|200px|खदिरवृक्षः]]
'''खदिरवृक्षः''' कश्चन वृक्षविशेषः । आङ्ग्लभाषायां Acacia इति उच्यते । खदिरवृक्षः “प्याबसिये” कुटुम्बस्य “मिमोसोय्डि” इति उपप्रभेदे अन्तर्भवति । एते खदिरवृक्षाः गुल्मस्य अथवा भाररहितानां वृक्षाणं कुले सन्ति । एतेषां वृक्षाणाम् अस्तित्वं १७७३ तमे वर्षे आफ्रिकादेशे [[स्पीडिश्]]-देशस्य सस्यविज्ञानी [[कार्ल् लिन्नययुस्]] अभिज्ञातवान् । एतेषां खदिरवृक्षाणां बहवः प्रभेदाः सन्ति । तत्र [[आस्ट्रेलिया]]प्रभेदस्य वृक्षेषु कण्टकानि न भवन्ति । अन्ये प्रभेदाः कण्टकयुक्ताः भवन्ति । एते वृक्षाः बीजकोशेभ्यः जन्म प्राप्नुवन्ति । अस्य सस्यरसे तथा पर्णेषु च महता प्रमाणेन “ट्यानिन्” भवति । ट्यानिन् नाम मसीनिर्माणार्थं चर्मणः समीकरणार्थं च वृक्षस्य त्वक्-तः निष्कासितं किञ्चित् बन्धकवस्तु । अस्य खदिरवृक्षस्य कुलनाम अस्ति “अकाकिय” इति । अतः एव आङ्ग्लभाषायाम् अस्य नाम “अकेशिया” इति उच्यते । ग्रीक्-सस्यविज्ञानी वैद्यः च [[पेडनिस् डियोस्कोरैडस्]] स्वीये “मटेरिया मेडिका” इति पुस्तके खदिरवृक्षस्य तत् नाम दत्तवान् ।
अस्य सस्यशास्त्रीयं नाम अकेशिया काटेचु वैल्ड इति । अस्य कुटुम्बः फ्याबेसि मिमोसे । अरुणः, सर्वमङ्गला, बहुशाल्यः, रक्तसरः, यूपद्रुः इति अस्य वृक्षस्य नामान्तरम् । अस्य गायत्रीवृक्षः, पथिद्रुमः, खदिरापादपः इत्यपि कथयन्ति ।
Line १९ ⟶ ३८:
अयं खदिरवृक्षः स्वस्य विशिष्टानां कण्टकानां कारणतः एव “अकेशिया” इति नाम प्राप्नोत् । (“अकिस्” इत्युक्ते कण्टकम् इति अर्थः) । [[“नैल्”]] नद्याः तीरे महता प्रमाणेन वर्धिताः इति कारणतः “निलोटिका” इत्यपि नाम प्राप्नोत् । एतेषां वृक्षाणां कण्टकवृक्षः, सीटिकारववृक्षाः, वाटल्, पीत-ज्वरवृक्षाः, छत्रखदिराः इत्यादीनि नामानि अपि सन्ति । २००५ वर्षे कृतेन समीक्षणेन विश्वाद्यन्तं अस्य खदिरवृक्षाणां १३०० प्रभेदाः सन्ति इति ज्ञातम् । तेषु ९६० प्रभेदाः आस्ट्रेलियामूलीयाः । अवशिष्टाः प्रभेदाः उष्णवलयस्य समशीतोष्णवलयस्य च [[यूरोप्]], [[आफ्रिका]], दक्षिण-एष्या, [[अमेरिका]] इत्यादिषु देशेषु प्रसृताः सन्ति । आहत्य तेषां खदिरवृक्षाणां सर्वे प्रभेदाः पञ्चधा विभक्ताः सन्ति । “अकेशिया” इति नाम आस्ट्रेलियाप्रभेदस्य, अन्येषां प्रभेदानां च “वचेल्लिया” तथा “सेनेगलिया” इति नाम प्रदत्तम् अस्ति ।
 
 
===वर्गीकरणम्===
Line ३५ ⟶ ५३:
Acacia sp. MHNT.BOT.2009.13.18.jpg
</gallery>
 
==टिप्पणी==
{{reflist}}
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.worldwidewattle.com/ World Wide Wattle]
* [http://www.acacia-world.net/ Acacia-world]
* [http://waynesword.palomar.edu/plaug99.htm Wayne's Word] on "The Unforgettable Acacias"
* [http://mulga.yage.net/acacia/ The genus Acacia and Entheogenic Tryptamines, with reference to Australian and related species, by mulga]
* [http://www.bookofherbs.com/a/Acacia_ruggs.htm A description of Acacia from Pomet's 1709 reference book, History of Druggs]
* [http://www.ars-grin.gov/duke/ Dr. Duke's] Phytochemical and Ethnobotanical Databases
* [http://www.flora.sa.gov.au/id_tool/acacia.html#Keys Flora identification tools from the State Herbarium of South Australia]
* [http://www.biochemj.org/bj/078/0834/0780834.pdf Tannins in Some Interrelated Wattles]
* [http://www.csdl.tamu.edu/FLORA/cgi/b98_list?genus=Acacia&species= List of Acacia Species in the U.S.]
* [http://www.fao.org/docrep/V5360E/v5360e0f.htm FAO Timber Properties of Various Acacia Species]
* [http://www.fao.org/docrep/006/ad317e/AD317E05.htm FAO Comparison of Various Acacia Species as Forage]
* [http://www.sciencedirect.com/science?_ob=ArticleURL&_udi=B6WH9-486G4DH-7&_user=10&_coverDate=01%2F31%2F2004&_rdoc=1&_fmt=&_orig=search&_sort=d&view=c&_acct=C000050221&_version=1&_urlVersion=0&_userid=10&md5=0155a9a40dec519a35129d4db00cb0ff Long-term effects of roller chopping] on antiherbivore defenses in three shrub species, Jason R. Schindlera, Timothy E. Fulbright
* [http://www.afip.org/vetpath/WSC/wsc98/98wsc21.htm Vet. Path. ResultsAFIP Wednesday Slide Conference – No. 21 February 24, 1999]
* [http://www.ilri.org/InfoServ/Webpub/Fulldocs/Browse_in_Africa/Chapter33.htm Acacia cyanophylla lindl as supplementary feed/for small stock in Libya]
* [http://www.smallstock.info/research/reports/R5732/NR08UE/B1701_2.HTM Description of Acacia Morphology]
* [http://bingo.clarus.com.au/public/static/MN115_web.pdf Nitrogen Fixation in Acacias]
* [http://links.jstor.org/sici?sici=0038-4909%2819871209%2932%3A4%3C499%3ACGIAOM%3E2.0.CO%3B2-Z&size=LARGE&origin=JSTOR-enlargePage Acacias with Cyagenic Compounds]
* [http://www.newscientist.com/article/mg12717361.200-antelope-activate-the-acacias-alarm-system-.html Acacia Alarm System]
*{{Cite EB1911|wstitle=Acacia|short=x}}
 
{{सस्यानि}}
 
[[वर्गः:वृक्षाः]]
[[वर्गः:सस्यानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/खदिरवृक्षः" इत्यस्माद् प्रतिप्राप्तम्