"विकिपीडिया:नीतिसभा" इत्यस्य संस्करणे भेदः

Opinion about Article Title Discussion
पङ्क्तिः ६२९:
:{{असमीचीनम्}} सं.विकिपीडियाकृते नीतिनियमाः आवश्यकाः नूनम् । तत्रापि शीर्षकदानविषये याः नीतयः अत्र उपस्थापिताः ताः अनुसरणीयाः एव । संस्कृतभारत्याः बेङ्गलूरु नगरस्थ विकिपीडिया कार्यालये आरम्भतः कार्याणि कथं भवन्ति इति मया प्रत्यक्षं दृष्टम् । यस्मिन् कस्मिन्नपि विषये निर्धारणात् पूर्वं ज्येष्ठानाम् अभिप्रायः तत्तद्विषये विदुषां च मतं ज्ञात्वैव किमपि उपस्थाप्यते जालपुटे । उदाहरणाय आरम्भे यदा गणकयन्त्रसम्बद्धानां पारिभाषिकशब्दानां सूक्तसंस्कृतशब्दान्वेषणे महानेव प्रयासः परिश्रमश्च कृतः । एवं यत्किमपि झटिति न निर्णीयते एव । अनेकेषाम् अभिप्रायं स्वीकृत्य एव निर्णयः भविष्यति अत्र । यत् शुभया प्रस्तुतं शीर्षकविषये तदपि तथैव । निवेशिते शीर्षकविषयके लेखे विप्रतिपत्तिः यदि स्यात् तर्हि तस्मिन्नेव सम्भाषणपुटे लेखनीयमिति विकिनीतिः । - [[User:Pankaja Rajagopal|Pankaja Rajagopal]] ([[User talk:Pankaja Rajagopal|चर्चा]]) ११:४८, २८ जुलाई २०१४ (UTC)
:: भगिनी भवत्याः सक्रियता सं.विकि- कृते लाभादायिका भविष्यति इति मे विश्वासः । अत्र भवत्या यत् लिखितं तत् न्यायसङ्गतं न दृश्यते । अन्यस्य प्रभावः भवत्याः लेखे स्पष्टतया अनुभवाम्यहम् । तथापि अहं निवेदयामि यत्, भवती कारणेन सह अयोग्यतायाः विषये वक्तुं शक्नोति । अत्र यत् समर्थनम् अभवत्, तेषां पार्श्वे कारणानि सन्ति यथा -- 1. सर्वसम्मत्या निर्णयाः भवेयुः 2. तत्र ये नियमाः लिखिताः ते व्याकरणानुगुणं निर्मिताः 3. गुरुभिः सह चर्चिताः निर्णयाः सन्ति इत्यादयः.... भवती यदि गुरुभिः सह चर्चां कृत्वा विरोधं करोति चेत् अस्माकं दोषस्य ज्ञानं भवति । भवती वदति अयोग्यम् अहं वदामि योग्यं तत्र प्रमाणं तु चर्चानन्तरमेव भवति । केचन विषयाः यदि अनिर्णिताः भवेयुः, तर्हि हानिः नास्ति । परन्तु अस्माभिः चर्चा कृता इत्येव मुख्यम् अस्ति । अतः प्रमाणेन सह लिखतु इति प्रार्थना । अन्यथा भवत्याः असर्थनम् अयोग्यं सिद्धयिष्यति । <span style="border:3px dashed DarkOrange;"><span style="color:green;">ॐ</span>[[योजकः:NehalDaveND|<u>'''<span style="color:orange;">NehalDaveND</span>'''</u>]] ([[योजकसम्भाषणम्:NehalDaveND|<span style="color:blue;">✉✉</span>]]) </span> ०६:२५, २९ जुलाई २०१४ (UTC)
 
===तटस्थ===
प्रणामाः नेहाल महोदय ! It’s been a great pleasure to observe discussions happening on Article Title. There have been few points that I would like to bring to your notice.<br>
# Everything that goes into the Wikipedia is bound by the Pillars of Wikipedia, one of which is Neutral Point of View (NPOV). That is, any statement made has to be unbiased, non-provocative. It should only be the information and not your own thoughts, which holds good with the Article Title as well.
# Wikipedia in every language, including Samskrit has a lot of users, not just in a country or a province, but worldwide. The Article Title should be in such a way, everyone on this earth has to have clarity and not just people in a province or a country alone.
# Since, you have been keen on the policies of Wikipedia for Article Title; I would like to remind you that there are also other policies in Wikipedia. One such policy states that, there has to be no personal attack on any individual in Wikipedia, which seems to be violated by your writings here.
# For the sake of Articles with many names, it is good to see a page only with all Article Titles. It would be better to move such pages to Disambiguation Page, marked under Special Pages.
# There are 3 important statements that I’ve to quote from Wikipedia
{{cquote|<i>In discussing the appropriate title of an article, remember that the choice of title is not dependent on whether a name is <nowiki>"</nowiki>right<nowiki>"</nowiki> in a moral or political sense. Nor does the use of a name in the title of one article require that all related articles use the same name in their titles<br><br>
While titles for articles are subject to consensus, do not invent names or use extremely uncommon names as a means of compromising between opposing points of view. Wikipedia describes current usage but cannot prescribe a particular usage or invent new names.<br><br>
Debating controversial titles is often unproductive, and there are many other ways to help improve Wikipedia.}}
The last sentence sums it up. I think it is better to start improving it in many other ways to be bigger, better and a vibrant Samskrit Wikipedia than fight.
It is always welcome to have a good discussion on Wikipedia, but not at the cost of deterring other editors. <font color="NAVY">'''[[User talk:sbblr0803|<span style="color:#009999">अभिरामः</span>]]''' </font> १०:०१, २९ जुलाई २०१४ (UTC)
"https://sa.wikipedia.org/wiki/विकिपीडिया:नीतिसभा" इत्यस्माद् प्रतिप्राप्तम्