"संस्कृतोत्सवः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''संस्कृतोत्सवः''' प्रतिवर्षं [[श्रावणमाश्रावण]]स्यमास्य सप्तदिनेषु विश्वस्मिन् आचर्यते । [[श्रावण]]मासस्य शुक्लद्वादशीतः, [[श्रावणमास]]स्य कृष्णतृतीयापर्यन्तं [[भारत]]सर्वकारेण संस्कृतसप्ताहस्य घोषणा कृता अस्ति । [[भारत]]स्य विभिन्नेषु स्थानेषु [[संस्कृत]]प्रेमिणः संस्कृतोत्सवम् अत्युत्साहेन आचरन्ति । पाठशालासु, विद्यालयेषु, [[संस्कृत]]प्रचारककतृसंस्थासु च [[संस्कृत]सप्ताहस्य बृहदायोजनानि भवन्ति । नाटकानि, नृत्यानि, प्रदर्शन्यः, पदयात्राः, [[संस्कृत]]गीतानां गानम् इत्यादयः पवृत्तयः आभारते भवन्ति । २०१४ तमे वर्षे तत्कालीनः [[प्रधानमन्त्री]] [[नरेन्द्र मोदी]] 'अगस्त'-मासस्य सप्तदिनाङ्कात्, त्रयोदशदिनाङ्कपर्यन्तं सप्तदिनानि [[संस्कृत]]सप्ताहत्वेन अघोषयत् । तस्मात् पुरा अपि संस्कृतोत्सवस्य आयोजनं भवति स्म । परन्तु [[भारतगणराज्य]]स्य प्रप्रथमः [[प्रधानमन्त्री]] एषः, यः संस्कृतोत्सवस्य बृहदायोजनं कृत्वा [[संस्कृत]]प्रेमिणः हर्षस्य कारणम् अभवत् ।
 
श्रावणपूर्णिमा संस्कृतोत्सवस्य दिनम् । तत: पूर्वतनानि त्रीणि दिनानि, अनन्तरीयाणि त्रीणि दिनानि च मेलयित्वा संस्कृतसप्ताह: आचरणीय: इति केन्द्रसवर्र्कारेण उद्घुष्टम् अस्ति । यद्यपि भारते वर्षस्य ३६५ दिनानि अपि संस्कृतदिनानि भवेयु:, तथापि अद्य सा स्थिति: नास्ति । आनेतव्या तादृशी परिस्थिति: इति उद्देशेन साङ्केतिकरूपेण संस्कृतदिनस्य सप्ताहस्य च आचरणं कुर्म: । संस्कृतभारत्या: एकैकया शाखया अपि एष: उत्सव: आचरणीय: । एतस्मिन् अवसरे कार्यकर्तॄणां कल्पकतानुगुणं प्रतिवर्षं विनूतनरूपेण संस्कृतसप्ताह: आचरितुं शक्यते । संस्कृतं केवलं संस्कृतशिक्षकाणां संस्कृतच्छात्राणां च विषयत्वेन न तिष्ठेत्, संस्कृतं समाजव्यापि भवेत् इति कारणेन अयम् उत्सव: संस्कृतभारत्या अन्यसङ्घसंस्थाभि: सह मिलित्वा विभिन्नस्थानेषु आचरणीय: । तत्र च संस्कृतेतरजनानां प्रमुखभूमिका भवेत् । एतेन प्रसङ्गेन संस्कृतस्य, संस्कृतभारत्या: च प्रभाववलयस्य विस्तार: भवेत् ।
"https://sa.wikipedia.org/wiki/संस्कृतोत्सवः" इत्यस्माद् प्रतिप्राप्तम्