"गुडः" इत्यस्य संस्करणे भेदः

(लघु) Bot: + {{Interwiki conflict}}
No edit summary
पङ्क्तिः ३:
 
अयम् आहारपदार्थः अपि [[भारतम्|भारते]] सर्वत्र उपयुज्यते एव । अयं गुडः अपि सस्यजन्यः आहारपदार्थः एव । अयं गुडः आङ्ग्लभाषायां jaggery इति वदन्ति । इक्षुरसं यदा उष्णीकुर्मः तदा अन्ते दृढः घनः च कश्चन पदार्थः प्राप्यते सः एव गुडः । [[इक्षुरसः|इक्षुरसम्]] उष्णीकृत्य शुद्धीकृत्य गुडं सज्जीकुर्वन्ति । मधुरभक्ष्याणां निर्माणे गुडः एव प्रमुखं स्थानं वहति । सदा सर्वदा पाके अपि उपयुज्यते गुडः । [[इक्षुः]] किञ्चित् सस्यम् । ततः गुडस्य निर्माणं क्रियते ।
 
 
===आयुर्वेदस्य अनुसारम् अस्य गुडस्य स्वभावः===
Line २६ ⟶ २५:
:११. गुडेन सह काकमाचिफलं न खादनीयम् । तथा सेवनेन रक्तदोषः, चर्मव्याधिः च जायते ।
:१२. क्षारयोजितः गुडः आहारेषु उपयोक्तुम् अत्युत्तमः । किन्तु औषधत्वेन न उपयोक्तव्यः ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.indiacurry.com/desserts/makinggur.htm IndiaCurry.com Gur Making]
* [http://jalandharphotos.blogspot.com/2006/09/roadside-jaggery-gur-manufacture.html Step by step illustrated process of jaggery manufacturing]
* [http://www.palmsociety.org/public/english/chamaerops/043_2.shtml Khejur Gur Making (Gur from Silver Date Palm)]
* [http://jaggerylit.com/ website for ''Jaggery'', "A DesiLit Arts and Literature Journal"]
 
 
[[वर्गः:आहारोपस्कराः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
 
 
[[es:Jaggery]]
"https://sa.wikipedia.org/wiki/गुडः" इत्यस्माद् प्रतिप्राप्तम्