"गुरुवासरः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Jupiter_by_Cassini-Huygens.jpg|thumb|right|गुरुः]]
सप्ताहे पञ्चमः वासरः गुरुवासरः भवति । बुधशुक्रवासरयोः मध्यदेने अयं वासरः भवति । गुरुग्रहस्य नाम्नि एषः वासरः भवति । गुरुजननां दर्शनं पूजनार्थं च अयं वासरः प्रशस्तः इति हैन्दवानां भावः । बृहस्पतिवासरः इत्यपि अस्य नाम अस्ति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.thewhitegoddess.co.uk/the_elements/days_of_the_week/thursday.asp गुरुवासरः]
* [http://www.timeanddate.com/calendar/days/thursday.html Thursday]
 
{{भारतीयकालमानः}}
 
[[वर्गः:वासराः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/गुरुवासरः" इत्यस्माद् प्रतिप्राप्तम्