"मध्यप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०६:
== महाकुम्भोत्सवः ==
 
द्वादशवर्षेषु एकवारम् अत्र महाकुम्भोत्सवः भवति । अस्मिन् शुभावसरे लक्षाधिकाः जनाः देशविदेशेभ्यः अत्र समागच्छन्ति । [[नर्मदानदी|नर्मदानद्यां]] स्नात्वा पुनीताः भवन्ति । उत्सवसमये नागासाधवः एवम् अघोरिजनाः अत्र उपस्थिताः भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहः दृश्यते । [[उज्जयिनीउज्जैन|उज्जयिन्यां]] समयनिर्धारणसाधनानि सन्ति इत्यतः [[भारतम्|भारतस्य]] ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते । ईदृशाः ’जन्तर् मन्तर्’-प्रदेशाः [[भारतम्|भारते]] [[देहली]]-[[जयपुर्]]-[[वाराणसी]]नगरेषु राराजन्ते । [[जयपुरम्|जयपुरराज्यस्य]] राजा ईदृशवीक्षणालयान् निर्मापितवान् । खगोलशास्त्रस्य ज्ञानसम्पादनाय एवम् अन्तरिक्षस्य, [[सूर्यः|सूर्यस्य]], [[चन्द्रः|चन्द्रस्य]], [[नक्षत्रम्|नक्षत्राणां]] च चलनादिविषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयुक्ताः भवन्ति ।
 
== साहित्यम् ==
"https://sa.wikipedia.org/wiki/मध्यप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्