"जयपुरम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८७:
===जन्तर-मन्तर===
जयपुरनगरे अत्यन्तं प्रसिद्धं जन्तर-मन्तर भवनं (ज्यौतिषसम्बन्धी यन्त्रालयः, खगोलवीक्षणालयः च) महाराजः जयसिंहः निर्मितवान् । जयसिंहः स्वयं गणितज्योतिषविद्वान् आसीत् । अत्र ग्रहाणां चलनं, ग्रहणदर्शनं, सूर्यप्रकाशेन समयज्ञानम् इत्यादिकं ज्ञानं प्राप्तुं शक्यते । एतादृशानि खगोलवीक्षणभवनानि [[देहली]], [[वाराणसी]], [[उज्जैन|उज्जयिनी]] इत्येषु नगरेषु अपि सन्ति ।
 
===रामविलासोद्यानम्===
"https://sa.wikipedia.org/wiki/जयपुरम्" इत्यस्माद् प्रतिप्राप्तम्