"भर्तृहरिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
[[विष्णुशर्मा|विष्णुशर्म]]कृते [[पञ्चतन्त्रम्|पञ्चतन्त्रे]] भर्तृहरेः श्लोकाः उदाहृताः सन्ति । पर्षियादेशस्य शासकस्य राजा खस्त्रु अनुशरिवान् (क्रि श ५३१-७९) इत्येतस्य अनुज्ञानुगुणं पञ्चतन्त्रग्रन्थः पेह्लविभाषया अनूदिता अस्ति । अतः पञ्चतन्त्रस्य कालः क्रि श ५३१ तः बहु पूर्वमिति भासते । एतैः आधारैः भर्तृहरिः पञ्चमशतमानस्य मध्यभागे उत्तरभागे वा आसीत् इति भासते ।
==शतकत्रयं किम् एतेनैव रचितम् ?==
अनेन कविना [[नीतिशतकम्]], [[श्रृङ्गारशतकम्शृङ्गारशतकम्]], [[वैराग्यशतकम्]] च इति [[शतकत्रयं]] रचितम् इत्येतस्मिन् विषये विभिन्नाः विविधान् अभिप्रायान् सूचयत्नि । किन्तु अयम् अभिप्रायः आधाररहितः इति भाति । यतः भर्तृहरेः विषये एते उल्लेखाः उपलभ्यन्ते -
:# श्रीमद्भर्तृहरिकृतं नीतिशतकं प्रारभ्यते ।
:# इह खलु राजर्षिप्रवरः भर्तुहरिः........... शतक त्रयात्मकं ग्रन्थं चिकीर्षति ।
"https://sa.wikipedia.org/wiki/भर्तृहरिः" इत्यस्माद् प्रतिप्राप्तम्