"विनोबा भावे" इत्यस्य संस्करणे भेदः

(edited with ProveIt)
पङ्क्तिः १९:
 
==जीवनगाथा==
विनोबा भावे वर्यस्य पिता नरहरि भावे महाराष्ट्रस्य कोङ्कणक्षेत्रस्य गागोडाग्रामस्य चित्तपावनब्राह्मणः । नरहरिः गणितविषये रसायनविज्ञाने च अतीव रुचिमान् आसीत् । तेषु दिनेषु वर्णाः विदेशात् आयाताः भवन्ति स्म । नहररि भावे अहर्निशं वर्णानां संशोधने मग्नः भवति स्म । वर्षविष्ये भारतदेशं स्वावलम्बिनं कर्तुम् इच्छति स्म । अस्य पत्नी रुक्मिणीबायी विदुषी आसीत् । उदारचित्ता अष्टयामेषु अपि भक्तिभावे निमग्ना भवति स्म । अस्य प्रभावः अस्याः दैनिककर्येषु अपि भवति स्म । पाकः विपाकः परिवेषणम् अनियमितं च भवति स्म । मातुः स्वभावः विनायके अपि क्वचित् आगतः<ref>{{cite book | title=Acharya Vinoba Bhave - A biography (Immortal Lights series) | publisher=Sapna Book House. | author=K.S., Narayanaswamy | year=(2000) | isbn=9788128017506}}</ref> । अस्य मनः अपि सर्वदा अध्यत्मचिन्ते रतं भवति स्म । खादने भोजने वा अस्य मनः आनासक्तं भवति स्म । मात्र यत् परिवेशितं तत् तूष्णीं खादित्वा गच्छाति स्म । आहारपदार्थानां रुचिः अनुभवगम्यः न भवति स्म । भक्तिगीतानां श्रवणे गायने च रुचिमती आसीत् । पुत्रस्य विनायकस्य आध्यात्मिकसंस्कारवर्धने बाल्ये एव संसारे विरक्त्युत्पादनार्थं वैराग्यस्य प्रेरणा दातुं वा मातुः रुक्मिण्याः योगदानं महत् अस्ति । मात्रा अध्यत्मसंस्कारान् आत्मसात् कृत्वा बालकः विनायकः गणितस्य सूत्रवार्तिकान्, तर्कसामर्थ्यं, विज्ञाने अनुरागं, परम्परायाः विषये वैज्ञानिकदर्शनम्, सर्वस्मात् पूर्वग्राहात् पृथक् सन् चिन्तनस्य क्रमं च पितुः सकाशात् प्राप्तवान् । आहत्य कुटुम्बसंस्कारात् बालके विनायके स्वदीशीयसंस्कृतिविषये प्रेम, सर्वप्राणिनां कल्याणभावना, जीवनस्य विषये सकारात्मकः दृष्टिः, सर्वमतधर्मेषु समभावः ससम्मनस्य कला, इत्यदयः गुणाः संवृद्धा । अनेन अग्रे एषः गान्धिमहात्मनः उत्ताधिकरी इति सम्बोधितः । किन्तु विनोबा भावे महात्मनः गान्धेः सन्निध्ये आगमनात् पूर्वमेव आध्यात्मिकम् औन्नत्यं प्राप्तवान् आसीत् । आश्रमे आगमस्य पश्चात् अपि विनोबा अध्ययने चिन्तने च निरतः भवति स्म । अस्य अध्यात्मचेतनम् असाधारणम् आसीत् । दर्शनशास्त्रम् अस्य प्रियविषयः आसीत् ।
 
==बाल्यं शिक्षा च==
"https://sa.wikipedia.org/wiki/विनोबा_भावे" इत्यस्माद् प्रतिप्राप्तम्