"ब्रह्मा" इत्यस्य संस्करणे भेदः

(लघु) (Script) File renamed: File:Mahabharat05ramauoft 0177.jpgFile:People praying Brahma for their king.jpg File renaming criterion #2: Change from completely meaningless names into suitable names,...
पङ्क्तिः ८:
==उपाख्यानम्==
[[सृष्टिशास्त्रम्|सृष्टेः]] प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते [[प्रजापतिः|प्रजापतय]] एव मानवानाम् आदिपितरः भवन्ति। [[मनुस्मृतिः|मनुस्मृतौ]] एतेषां नामानि वर्तन्ते।([[मारीचि]], [[अत्रिः]], [[अङ्गिरसः]], [[पुलस्त्यस्मृतिः|पुलस्तः]], [[पुलस्त्यस्मृतिः|पुलहः]], [[क्रतुजः]], [[वशिष्टः]], [[प्रचेतसः]] वा [[दक्षः]], [[भृगुः]], [[नारदः|नारदश्च]] ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा [[अत्रिः|अत्रि]]-धर्मयोः पितारूपेऽपि स्थितः।<br />
[[चित्रम्:Mahabharata06ramauoftBrahma 0859preaches to sages.jpg|200px|Thumb|left]]
==स्वरूपम्==
ब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। सः एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा [[वेदः|वेदाः]] इतरहस्तौ भवन्ति।
"https://sa.wikipedia.org/wiki/ब्रह्मा" इत्यस्माद् प्रतिप्राप्तम्