"कठोपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
(लघु) शान्ति मन्त्रः
पङ्क्तिः १:
[[File:Om symbol.png|thumb]]
कठोपनिषदः (Kathopanishat) काठकोपनिषदित्यपि नाम वर्तते । [[कृष्णयजुर्वेदः|कृष्णयजुर्वेदीया]] इयम् उपनिषत् । अस्याम् [[उपनिषदः|उपनिषदि]] अध्यायद्वयं वर्तते । प्रत्येकस्मिन् अपि अध्याये तिस्रः वल्ल्यः विद्यन्ते । [[यमः|यम]]-[[नचिकेताः|नचिकेतसोः]] संवादरूपेण इयम् उपनिषद् वर्तते ।
 
==शान्ति मन्त्रः==
ॐ सह नाववतु |
सह नौ भुनक्तु |
सह वीर्यं करवावहै |
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्तिः शान्तिः शान्तिः॥
 
==उपनिषत्सारः==
इयमुपनिषत् [[आत्मा|आत्म]]विषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति ।
"https://sa.wikipedia.org/wiki/कठोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्