"प्रश्नोपनिषत्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
[[File:Om buttom.svg|thumb|]]
प्रश्नोपनिषत् (Prashnopanishat) [[अथर्ववेदः|अथर्ववेदीया]] [[उपनिषदः|उपनिषत्]] । गुरु-शिष्याणां संवादरूपा वर्तते इयम् उपनिषत् । अत्र षट्सङ्खाकाः शिष्याः गुरुं [[पिप्पलादः|पिप्पलादं]] यथाविधि उपगम्य [[ब्रह्मविद्या|ब्रह्मविद्यां]] बोधयितुं प्रार्थयन्ते । तानुद्दिश्य पिप्पलादऋषिः उवाच –भवन्तः सर्वे तपस्विनः ब्रह्मचर्यव्रतं पालयन्तः [[वेदः|वेदान्]] अधीतवन्तः इति जाने अहम् । तथापि ममाश्रमे [[श्रद्धा|श्रद्धया]] [[ब्रह्मचर्याश्रमः|ब्रह्मचर्य]]पूर्वकम् एकं वर्षं यावत् पुनः तपः चरन्तु । ततः परं यथाभिलाषं ब्रह्मजिज्ञासां कुर्वन्तु अहं यथामति बोधयिष्यामि इति । तथैव कृत्वा वर्षानन्तरं शिष्याः ([[सुकेशाः]] [[भारद्वाजः]] [[शैब्यः]] [[सत्यकामः]], [[सौर्यायणी गार्ग्यः]] [[कौसल्यः]] [[आश्वलायनः]], [[वैदर्भी भार्गवः]], [[कबन्धी कात्यायनः]]) आगत्य षट् प्रश्नान् पृच्छन्ति । कश्चन प्रश्नः उत्तरञ्च योजयित्वा उपनिषदः खण्डः भवति । एवं षट् खण्डाः भवन्ति । एते प्रश्नाः इत्येव निर्दिश्यन्ते ।
==शान्तिमन्त्रः==
==शान्ति मन्त्रः==
::'''ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।
::'''भद्रं पश्येमाक्षभिर्यजत्राः
"https://sa.wikipedia.org/wiki/प्रश्नोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्