"छान्दोग्योपनिषत्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७:
:अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ (छा उ भाष्यम् १-१-१)
दशसु प्रमुखोपनिषत्सु छान्दोग्योपनिषदः वैशिष्ट्यं वर्तते । अस्याः उपनिषदः भाष्यं [[शङ्कराचार्यः|श्रीशङ्कराचार्यैः]] [[मध्वाचार्यः|श्रीमध्वाचारै]]श्च लिखितम् अस्ति ।
==शान्तिमन्त्रः==
==शान्ति मन्त्रः==
::'''ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
::'''श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि।
"https://sa.wikipedia.org/wiki/छान्दोग्योपनिषत्" इत्यस्माद् प्रतिप्राप्तम्