"तैत्तिरीयोपनिषत्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २:
 
'''तैत्तिरीयोपनिषत्''' (Taittiriyopanishat) प्रसिद्धासु दशसु उपनिषत्सु अन्यतमा । इयं कृष्णयजुर्वेदीयतैत्तिरीयशाखान्तर्गता । इयम् उपनिषत् वल्लीत्रयेण विभक्ता विद्यते । प्रथमा वल्ली वर्णोच्चारविषयकः इत्यतः '''शिक्षावल्ली''' इति निर्दिश्यते । द्वितीयायां वल्ल्याम् आनन्दस्य मीमांसा विद्यते इत्यतः '''ब्रह्मानन्दवल्ली''' इति निर्दिश्यते । तृतीयायां वल्ल्यां वरुणस्य पुत्रः भृगुः प्रश्नोत्तरैः तपसा ब्रह्मज्ञानं प्राप्तवान् इत्यतः '''भृगुवल्ली''' इति निर्दिश्यते ।
==शान्तिमन्त्रः==
==शान्ति मन्त्रः==
::'''ॐ शं नो मित्रः शं वरुणः।
::'''शं नो भवत्वर्यमा।
"https://sa.wikipedia.org/wiki/तैत्तिरीयोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्