"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox person
{{Dead end|date=जनुवरि २०१४}}
| name = Chandra Shekhar Azad
[[चित्रम्:Chandrashekharji.jpg|thumb|right|200px|<center>'''चन्द्रशेखर आजाद'''</center>]]
| image = Chandrashekar azad.bmp.jpg
| alt =
| caption = Statue of Azad at [[Alfred Park]], [[Allahabad]], [[India]]
| birth_name = Chandra Shekhar Tiwari
| birth_date = {{Birth date|1906|07|23|df=yes}}
| birth_place = [[Bhavra]], [[Alirajpur State|Alirajpur]], [[Central India Agency]]<ref>[http://www.rrtd.nic.in/chandrashekharazad.htm Chandra Shekhar Azad (1906-1931)]</ref><ref name="BhawanRana2005">{{cite book | author=Bhawan Singh Rana | title=Chandra Shekhar Azad (An Immortal Revolutionary Of India) | url=http://books.google.com/books?id=sudu7qABntcC&pg=PA10 | accessdate=11 September 2012 | date=1 January 2005 | publisher=Diamond Pocket Books (P) Ltd. | isbn=978-81-288-0816-6 | page=10}}</ref>
| death_date = {{Death date and age|1931|02|27|1906|07|23|df=yes}}
| death_place = [[Allahabad]], [[Uttar Pradesh]], [[India]]
| nationality =
| movement = [[Indian Independence Movement]]
| organization= [[Hindustan Republican Association]] (later on [[Hindustan Socialist Republican Association]])
| other_names = Azad
| known_for =
| occupation = [[Revolutionary|Revolutionary leader]], [[freedom fighter]], [[political activist]]
}}
[[चित्रम्:Chandrashekharji.jpg|thumb|rightleft|200px|<center>'''चन्द्रशेखर आजाद'''</center>]]
==जननम् बाल्यम् च==
'''चन्द्रशेखर आजाद''' [[भारतम्|भारतदेशस्य]] स्वातन्त्र्यसम्पादनार्थम् आङ्गलशासनविरुद्धम् आन्दोलनं कृतवान् । स्वातन्त्र्यं मे जीवितम् इति सः अमन्यत । अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव [[आत्मा|आत्मानं]] मारितवान् क्रान्तिवीरः । चन्द्रशेखरः [[मध्यप्रदेशराज्यम्|मध्यप्रदेशे]] भावराग्रामे षडधिकनवदशशततमे (१९०६) क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । माता जगराणीदेवी । बाल्ये एव चन्द्रशेखरः [[संस्कृतम्|संस्कृतभाषामभ्यसितुं]] [[काशी|वाराणसीं]] गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः चन्द्रशेखरः भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् । तदानीं [[मोहनदास करमचन्द गान्धी|महात्मागान्धीमहाभागः]] [[लालालजपत रायः|लाललजपतरायः]], [[मदनमोहन मालवीयः|मदनमोहनमालवीयः]] इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् ।
Line २२ ⟶ ३८:
==प्राणार्पणम्==
वञ्चकाः केचन गुप्तवेषाछ्छन्नाः सन्तः आजादसेनां प्रविश्य सर्वं रह्स्यम् आरक्षकेभ्यः आवेदयन् । एकदा आजादः [[इलाहाबाद|अलहाबाद्-नगरे]] आल्फेड्-उद्याने कुत्रचित् मित्रेण साकं सम्भाषमाण आसीत् । तदा वीरभद्रतिवारिनाम्ना वञ्चकेन बोधिताः आरक्षकाः झटित्येव तं परिवार्यं ग्रहीतुं प्रवृत्ताः । अशीतिसंख्याकानां तेषां मध्ये एकाकी आजादः चक्रव्यूहप्रविष्टः अभिमन्युः इव शौर्येण अयुध्यत । समाप्तप्रायासु गोलिकासु अन्तिमया एकया सः आत्मानं मारयित्वा भारतमातरं निजरुधिरेण अभ्यषिञ्चत् , स्वीयम् 'आजाद्’ नाम च सार्थकम् अकरोत् ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://rrtd.nic.in/chandrashekharazad.htm चन्द्रशेखर आजादः]
* [http://www.iloveindia.com/indian-heroes/chandrashekhar-azad.html
 
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
 
[[वर्गः:भारतीयस्वातन्त्र्ययोधाः‎]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_आजाद" इत्यस्माद् प्रतिप्राप्तम्