"चरकः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
अनेन आचार्येण चरकेण लिखितः '''“चरकसंहिता”''' नामकः ग्रन्थः आयुर्वेदस्य प्रमुखा प्रमाणाधारा कृतिः इति परिगण्यते वैद्यक्षेत्रे । स च ग्रन्थः [[अराबिक्]], आङ्ग्ल ([[इङ्ग्लिष्]]), [[चीनी]] इत्यादिभिः भाषाभिः अनूदितः अस्ति । २ – ३ सहस्रेभ्यः वर्षेभ्यः पूर्वं तेन आचार्येण चरकेण अनुसृताः क्रमाः अद्यापि उपयोगयोग्याः सन्ति इति मन्यन्ते आधुनिकाः वैद्याः अपि ।
 
==बाह्यसम्पर्कतन्तुः==
"
* [http://www.charakasamhita.com/ Charaka Samhita Online]
 
[[वर्गः:भारतीयविज्ञानिनः]]
Line १७ ⟶ १८:
[[वर्गः:भारतीयवैद्याः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/चरकः" इत्यस्माद् प्रतिप्राप्तम्