"ॐ" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
 
== व्युत्पत्तिः==
'''ॐ''' अक्षरमिदंअक्षरमिदम् ‘अव्’ धातुनिष्पन्नम् । अयञ्च धातुः एकोनोविशंतिःएकोनविशंतिः (१९) भिन्नभिन्नार्थेषु प्रयुज्यते । इयंअस्याः व्युत्पत्त्यनुसारं '''ॐ'''-कारः सर्वज्ञः, ब्रह्माण्डस्य शासनकर्ता, अमङ्गलतः रक्षाकर्ता, अज्ञाननाशकः तथा ज्ञानप्रदाता<ref name="Hindu Symbols 2000, p.8">हिन्दु सीम्बल्स्, स्वामि हर्षानन्द, रामकृष्णमठम्, बेङ्गलूरु, २०००, पृ.८</ref> । त्र्यक्षरमिति ॐ-कारस्य अपरा आख्या । त्रिमात्रासहितं (‘अ-कारः’, ‘उ-कारः’ ও ‘म-कारः’) अत्र्यक्षरमिति । ‘अ-कारः’ ‘आप्तिः’ वा ‘आदिमत्वम्’ अर्थात् प्रारम्भस्य प्रतीकः । ‘उ-कारः’ ‘उत्कर्षः’ वा ‘अभेदता’याः प्रतीकः । ‘म-कारः’ ‘मितिः’ वा ‘अपीतिः’ अर्थात् लयस्य द्योतकः । <ref>माण्डुक्योपनिषत्माण्डूक्योपनिषत्, ८-११ श्लोकः </ref> अन्यव्याख्यानुसारं, ॐ-कारः सृष्टेः, स्थितेः तथा प्रलयस्य संघटनकारिनःसंघटनकारिणः ईश्वरस्य द्योतकः<ref name="Hindu Symbols 2000, p.8"/> ।
 
‘प्रणवः’ शब्दस्य अस्य आक्षरिकार्थः, ‘यत् उच्चारणं कृत्वा स्तूयते ’<ref>भाषा अभिधान, ज्ञानेन्द्रमोहन दास, साहित्य संसद्, [[कोलकाता]]</ref> । अस्य अपरार्थः, ‘यः चिरनूतनः’<ref name="Hindu Symbols 2000, p.7">हिन्दु सीम्बल्स्, स्वामि हर्षानन्द, रामकृष्णमठम्, बेङ्गलूरु, २०००, पृ.७</ref>
 
'''ॐ''' इत्येदक्षरम् । इदं सर्वं तस्योपव्याख्यानम्। भूतं वर्तमानं भविष्यद् इति यत् अस्ति तत् सर्वम् ॐकारः एव। यच्चान्यत् त्रिकालातीतं तदपि ॐकारमेव।(माण्डुक्योपनिषत्माण्डूक्योपनिषत्)
:ॐ तद् ब्रह्म । ॐ तत् सत्यम् । ॐ तत् सर्वम् । - तैत्तरीयोपनिषत्
:अकार उकार मकार इति । तानेकधा समभरत्तदेतद् ॐ इति । - तैत्तरीयलघुनारायणोपनित्तैत्तरीयलघुनारायणोपनिषत्
== ॥ ॐ - प्रणवाक्षरम् ॥ ==
ॐ इति एतत् प्रणवाक्षरम् जगतः सृष्टेः आदिः इति वेदाः प्रतिपादयन्ति।
वेदारम्भे एतस्य अक्षरस्य उच्चारणं भवति । यथाह कालिदासः स्वकीये रघुवंशे-
:वैवस्वतो मनुर्नाम माननीयो मनीषिणाम्।
:आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव॥ १-११ ।
 
== व्याख्या गुरुत्वञ्च ==
ॐ-कारः ईश्वरस्य सर्वाविधनाम्नः प्रतिनिधिस्वरूपः तथा तस्य श्रेष्ठनाम<ref>Hindu Symbols, Swami Harshananda, Ramakrishna Math, Bangalore, 2000, p.11</ref> । [[वेदः|वेदे]], [[उपनिषदः|उपनिषदि]], [[गीता|गीतायां]] तथा अन्यान्यशास्त्रेष्वापिअन्यान्यशास्त्रेष्वपि ॐ-कारस्य सर्वोच्चगुरुत्वारोपणं कृतमस्ति । [[अथर्ववेदः|अथर्ववेदस्य]] [[गोपथब्राह्मणम्|गोपथब्राह्मणस्य]] एकांएकस्याः कथानुसारं, देवराजः [[इन्द्रः]] ॐ-कारस्य साहाय्येन दैत्यगणं पराजितवान् । अस्याः कथायाः अन्तर्निहितार्थः अयमस्ति- ॐ-कारस्य पौनःपुन्येन उच्चारणेन मनुष्याः देवाः वा पाशविकवृत्तिं पराजयितुंपराजेतुं समर्थाः भवन्ति<ref name="Hindu Symbols 2000, p.8"/> ।
==टिप्पणी==
{{reflist}}
"https://sa.wikipedia.org/wiki/ॐ" इत्यस्माद् प्रतिप्राप्तम्