"जयदेवः (गीतगोविन्दरचयिता)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox Hindu leader
==परिचयः==
|name= Jayadeva
संस्कृतसाहित्यशृङ्गारगेयकाव्यस्य रचयिता जयदेवः । नादभावयोः माधुर्यार्थं प्रसिद्धस्य जगद्विख्यातस्य [[गीतगोविन्दम्|गीतगोविन्द]]काव्यस्य कर्ता अस्ति अयम् । अस्य माता रा९८८९इमादेवी, पिता च श्रीभोजदेवः । इमम् अंशं सः स्वस्य २४ तमे गीते प्रकाशयति -
|image = Git govind large.jpg
:श्री भोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
|caption = Jaydeva worships [[Vishnu]].
:पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकविंत्वमस्तु ॥
|birth_date= est. 1200 AD
जयदेवस्य भार्या भवति पद्मावती । स्वयं जयदेवः '''पद्मावतीचारणचक्रवर्ती''' इति '''वाग्देवताचरितचित्रितचित्तसद्मा''' इति च गीतगोविन्दे कथयामास ।
|birth_place= possibly [[Jayadeva Kenduli]], [[West Bengal]] or [[Kenduli Sasan]], [[Odisha]]
==जन्मस्थानम्==
|birth_name=
ओरिस्साराज्यस्य पुरिमण्डले प्राचीनद्याः तीरे स्थिते केण्डुबिल्वग्रामे जयदेवः जन्म प्राप्नोत् । इमम् अंशं सः स्वस्य सप्तमे गीते सूचयति -
|death_date=
:वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
|death_place=Odisha, India
:किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥
|guru=
तस्य जन्मस्थानस्य विषये भिन्नाभिप्रायाः विद्यन्ते । केचन कथयन्ति यत् सः पश्चिमवङ्गदेशीयः इति । अयं १२ शतके लक्ष्मणसेनस्य आस्थानकविः आसीत् ।गोवर्धनः, शरणः, उमापतिः, कविराजधोयी च तस्य समकालीनाः । अयम् अंशः लक्ष्मणसेनमहाराजस्य सभामन्दिरस्य द्वारशिलापटे उल्लिखितश्लोकोऽयम् अत्र प्रमाणम् । यथा -
|philosophy= [[Vaishnava]]
:गोवर्धनश्च शरणो जयदेव उमापतिः ।
|honors=
:कविराजश्च रत्नानि समितौ लक्ष्मणस्य च ॥
|Literary works = ''[[Gita Govinda]]''
==जीवनम्==
|quote=
बाल्यकालतः मथुरा-बृन्दावनादिषु पुण्यस्थलेषु अटतः तस्य मनसि राधामाधवयोः कथायाः महान् प्रभावः जातः । जगन्नाथपुर्यां तस्य जीवनस्य महत्त्वपूर्णप्रसङ्गः जातः । तस्मिन् स्थले स्थितस्य कस्यचित् ब्राह्मणस्य पुत्री पद्मावती जगन्नाथप्रभोः अनुग्रहात् प्राप्ता आसीत् । तस्य ब्राह्मणस्य स्वप्ने कदाचित् जगन्नाथेन सूचितं यत् पुत्री वृक्षस्य अधः सुप्तवते जयदेवाय दातव्या इति । नेच्छन् अपि सः ब्राह्मणः स्वपुत्रीं जयदेवाय अयच्छत् । गत्यन्तरेण विना जयदेवेन सा परिणीता । उभयोः गुणशीलेषु सामञ्जस्यम् आसीत् इत्यतः तयोः दाम्पत्यं सुखमयं जातम् ।
|footnotes=
:वाग्देवताचरितचित्रितचित्तसद्मा
}}
:पद्मावती चरणचारणचक्रवर्ती ।
संस्कृत-सङ्गीतयोरुभयोरप्ययं वेत्ता।अनेन रचितं गीतगोविन्दाख्यं काव्यं लोके प्रसिद्धम्।अद्यावधि वैष्णवमन्दिरेष्वेतस्य मधुरपदानि भक्तजनै: सादरं गीयन्ते।स्वयं जयदेवेन प्रतिपदं ताल-रागयोरुल्लेख: कृत: परं स्वरलिप्यभावादधुना तेषां जयदेवाभिप्रेतं चलनं न ज्ञायते। गीतगोविन्दे राधाकृष्णयोर्लीला वर्णिता:। राधाकृष्णयोर्लीला भारतीयमनस्सु माधुर्यभावं जनयन्त्येव।तत्रापि जयदेवस्य शब्दरचनेति दुग्धशर्करायोगोऽयं संजात:!गीतगोविन्दस्यानुवादा: प्राय: सर्वासु भारतीयभाषासु जाता:।आङ्ग्ल-लेटिन-जर्मनभाषास्वपि तस्यानुवादा अभवन्।
:श्रीवासुदेवरतिकेलिकथासमेतं
:एतं करोति जयदेवकविः प्रबन्धम् ॥
यत्र तेन गीतगोविन्दकाव्यं रचितं सः ग्रामः जयदेवपुरमिति ख्यातं जातम् । तेन रचितम् इदं काव्यं लोकमान्यं जातम् । बहवः तदीयशिष्याः जाताः । सः क्रि श १२०० तमे वर्षे दिवङ्गतः इति श्रूयते । पुष्यशुक्लसप्तम्याम् अद्यत्वे अपि जयदेवस्य जयन्ती आचर्यते । राजा प्रतापरुद्रदेवः देवालयेषु गीतगोविन्दं गातव्यम् इति आदिष्टवान् ।
==कवित्वम्==
जयदेवः प्राचीनभारतीयकविषु अन्तिमः आधुनिककविषु आदिमः इति कथयितुं शक्यम् । संस्कृतकाव्यशैल्यां तेन बहवः नूतनाः आविष्काराः कृताः । भक्तिसाहित्यस्य उगमः अत्र दृश्यते । अयं कविः काव्यरचनायाः सर्वान् नियमान् न अपालयत् । अतः गीतगोविन्दकाव्यं शास्त्रीयकाव्यं न । अस्मिन् तेन नूतनशैली आधृता अस्ति या च तदीयकालानुगुणा अस्ति ।<br />
गीतकाव्यमिदं भगवतः आराधनायै उद्दिष्टम् आसीत् । हरिस्मरणे मनो निरतं भवेत् । मनोनिरतिः आन्तरधर्मः आध्यात्मिकश्च । तत्स्मरणमेव शरणम् । ततोऽपि अवश्यं स्पृहणीयम् । कुतूहलं तु बाह्यमिति भौतिकम् । तदपि मनोधर्म एव । एवं स्मरणकुतूहलयोः साम्यं परिलक्ष्यते । एतत्सर्वमपि भावं मनसि निधाय निसर्गरमणीयं नितान्तं दर्शनीयं सुकुमाररागरञ्जितं विचित्रं चित्रमिदं गीतिकाव्यं जयदेवेन रचितम् । इदं काव्यम् आलङ्कारिकाणां सद्यःपरनिर्वृत्तिः, कुशीलवानां नाट्यकौशलनिकेतनं, सङ्गीतमर्मज्ञानां रागमयकेलिः, वेदान्तविदां विपुलोपदेशः, चित्रकलाचतुराणां विचित्ररागशैलीविलासः इति कथयन्ति विद्वज्जनाः । अयं चन्द्रालोकं, रतिमञ्जरीं, तत्त्वचिन्तामणिं, कारकवादञ्च ग्रन्थान् लिलेख इति केचन कथयन्ति ।
 
जयदेवस्य जन्म १२तमे शतके वङ्गप्रान्ते केन्दुलाख्ये ग्रामेऽभवत्। मजीयदेवस्तस्य पिता।दुर्दैववशाद्बाल्य एव तस्य मातापितरौ दिवङ्गतौ।जयदेवो जगन्नाथपुरीमागत्य न्यवसत्।कतिपयदिवसानन्तरं स तीर्थयात्रायै प्रस्थित:।ततोऽनन्तरं तस्य विवाह: सम्पन्न:|पत्न्या सह भ्रमन् स गीतगोविन्दं व्यरचयत्।इतोऽपि तस्य दुर्दैवं न समाप्तम्।यौवन एव तस्य भार्या मृता|अतीव खिन्न: स यशोदानन्दनस्य शिष्यत्वङ्गीकृतवान्। मृत्यो: पूर्वं स स्वग्रामं प्राप्त:। तत्रैव कतिपयदिवसानन्तरं तस्य देहान्तोऽभवत्।अस्मिन्ग्रामे तस्य समाधिस्थानं पूज्यते।तत्र प्रतिवर्षं मकरसङक्रान्तिदिने यात्रा भवति।
[[वर्गः:संस्कृतगीतिकाव्यम्]]
 
[[वर्गः:चित्रं योजनीयम्‎]]
==बाह्यसम्पर्कतन्तुः==
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
*[http://www.orissa.gov.in/e-magazine/Orissareview/April2006/engpdf/sanskrit_scholars_of_orissa.pdf Sanskrit Scholars of Odisha] (pdf)
[[वर्गः:सारमञ्जूषा योजनीया‎]]
 
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतकवयः]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/जयदेवः_(गीतगोविन्दरचयिता)" इत्यस्माद् प्रतिप्राप्तम्