"जयदेवाचार्यः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added stub tag using AWB
No edit summary
पङ्क्तिः १:
{{Infobox Hindu leader
|name= Jayadeva
|image = Git govind large.jpg
|caption = Jaydeva worships [[Vishnu]].
|birth_date= est. 1200 AD
|birth_place= possibly [[Jayadeva Kenduli]], [[West Bengal]] or [[Kenduli Sasan]], [[Odisha]]
|birth_name=
|death_date=
|death_place=Odisha, India
|guru=
|philosophy= [[Vaishnava]]
|honors=
|Literary works = ''[[Gita Govinda]]''
|quote=
|footnotes=
}}
 
'''जयदेवः''' (Jayadeva) एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन [[चन्द्रालोकः]] इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.orissa.gov.in/e-magazine/Orissareview/April2006/engpdf/sanskrit_scholars_of_orissa.pdf Sanskrit Scholars of Odisha] (pdf)
 
[[वर्गः:आलङ्कारिकाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
 
 
{{stub}}
"https://sa.wikipedia.org/wiki/जयदेवाचार्यः" इत्यस्माद् प्रतिप्राप्तम्