"काली" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
 
[[File:Godess Kali.jpg|thumb|250px|'''कालीदेवी''']]
अनन्दशक्तिसंयुता [[सनातनधर्मः|सनातनधर्मस्य]] देवी काली । एतत् पदं कालः (समयः विधिः) इति पदेन निष्पन्नम् । कृष्णवरीया देवी इत्यपि अस्य भावः । [[शिवः|शिवस्य]] अपरं नाम कालः इति अस्य पत्नी काली भवति । एषा परिवर्तनस्य देवता । विविधेषु शाक्तहिन्दुविश्वशास्त्रेषु शाक्ततान्त्रिकविश्वासेषु च एताम् एव परमसत्यं ब्रह्मन् इति पूजयन्ति । भवतारिणी इति भक्ताः एताम् अर्चयन्ति । प्रकृतदिनेषु भक्तिपथस्य जनाः कालीं मङ्गलकरा महामाता इत्यपि पूजयन्ति । काली भगवतः शिवस्य सखी । तस्य शीरे एव तिष्ठति । दुर्गा, सती, भद्रकाली, रुद्राणी, [[पार्वती]], चामुण्डेश्वरी इत्यादीनि रूपाणि अपि भवन्ति । दशमाहाविद्याः, दशभयङ्करतान्त्रिकदिविषु एषा अग्रगण्या अस्ति । <ref>एन्सैक्लोपीदिया इण्टर्न्यषनल् ग्रोलियर् 1974. AE5.E447 1974 031 73-11206 ISBN 0-7172-0705-6 ಪುಟ 95</ref>
 
==व्युत्पत्तिशास्त्रम्==
(कृष्णवर्णः).<ref>पाणिनिः4.1.42</ref> ''{{IAST|Kālī}}'' स्त्रीलिङ्गरूपम्''{{IAST|kāla}}''कालस्य मूलार्थः कृष्णः इति । कालः नाम समयः इत्यपि अर्थः काली इत्यस्यार्थः कृष्णवर्णीया अथवा कालवती, कालातीता इति भवति ।काली [[शिवः|शिवेन]] शैवैः च दृढः सम्बन्धः अस्ति । काल्याः स्त्रीलिङ्गरूपं कालस्य स्तीरूपेण प्राप्तम् । [[संस्कृतम्|संस्कृतस्य]] प्राचीननिघण्टुः शब्दकल्पदुरमम् एवं वदति कालः शिवः तस्य पत्नी काली इति । अस्याः नामावल्यां कालरात्रिः इत्यापि अस्ति । {{IAST|Kālarātri}}{{IAST|Kālikā}} काली इति पदम् अङ्कितनाम इव उपयोक्तुं शक्यते इति कोबर्न् थामस् उत्कवान् कोबर्न् थामस् {{IAST|Devī-Māhātmya}}शिवस्य शरीरं भस्मलेपितम् । {{IAST|śmaśāna}}तथैव सः ध्यानं करोति काली अपि तत्र भवति ।{{IAST|śmaśāna-kālī}}
 
==मूलानि==
मूलं पदम् अथर्ववेदे सत्यपि प्रथमवारम् उपयुक्तं कथकगृह्यसूत्रे (19.7)मुण्डकोपनिषदि काली नाम ऋग्वेदस्य अग्निदेवस्य सप्तजिह्वासु एकस्य नाम काली ।(2:4), किन्तु देव्याः उल्लेखः नास्ति । काल्याः प्रकृतं रूपं प्रथमवारं [[महाभारतम्|महाभारते]] सौप्तिकपर्वणि एषा कालरात्रिः इति कथिथा । (10.8.64){{IAST|Kālarātri}} अपि च पण्डवानां सैनिकानां स्वप्ने एषा आगच्छति । [[द्रोणः|द्रोणस्य]] पुत्रस्य अश्वत्थाम्नः आक्रमणकाले प्रत्यक्षा काली आन्तं तत्रैव तिष्ठति । षष्टशतकस्य देवीमाहात्म्यम् ग्रन्ते महादेवी शक्तिरूपेण रक्तभीजासुरः इति कञ्चित् राक्षसं जितवती । दशमशतकस्य कालिकापुराणं कालीं ब्रह्मन् इति आराधयति । डेविड् किन् स्ले इत्यनेन [[सनातनधर्मः|सनातनधर्मस्य]] विशिष्टा देवी काली इति क्रि.श. ६००तमे वर्षे उल्लिखितम् । एते ग्रन्थैः सामान्यतः एषा [[सनातनधर्मः|सनातनधर्मे]] युद्धभूमौ एव न्यस्ता । <ref>डेवीड् किन्स्ले तान्त्रिक् विसन्स् आफ् दि डिवैन् फेमिनैन् दि टेन् महा विद्यास् (बर्कलि : क्यालिफोर्निया विश्वविद्यालयस्य मुद्रणम् क्रि.श. १९९७, ७०पुटानि</ref> अनेकवारं शिवस्य शक्तिः इति परिगणिता । विविधेषु पुराणेषु एतां तस्य निकटं युगलं कृतवन्तः । कालिकापुराणे एषा आदिशक्तिः इति वर्णिता ।
<poem>
'''मन्त्रः'''
Line ५४ ⟶ ६१:
एवं संचिन्तयेत् कालीं सर्वकामसमृद्धिदाम् ॥
</poem>
अनन्दशक्तिसंयुता [[सनातनधर्मः|सनातनधर्मस्य]] देवी काली । एतत् पदं कालः (समयः विधिः) इति पदेन निष्पन्नम् । कृष्णवरीया देवी इत्यपि अस्य भावः । [[शिवः|शिवस्य]] अपरं नाम कालः इति अस्य पत्नी काली भवति । एषा परिवर्तनस्य देवता । विविधेषु शाक्तहिन्दुविश्वशास्त्रेषु शाक्ततान्त्रिकविश्वासेषु च एताम् एव परमसत्यं ब्रह्मन् इति पूजयन्ति । भवतारिणी इति भक्ताः एताम् अर्चयन्ति । प्रकृतदिनेषु भक्तिपथस्य जनाः कालीं मङ्गलकरा महामाता इत्यपि पूजयन्ति । काली भगवतः शिवस्य सखी । तस्य शीरे एव तिष्ठति । दुर्गा, सती, भद्रकाली, रुद्राणी, [[पार्वती]], चामुण्डेश्वरी इत्यादीनि रूपाणि अपि भवन्ति । दशमाहाविद्याः, दशभयङ्करतान्त्रिकदिविषु एषा अग्रगण्या अस्ति । <ref>एन्सैक्लोपीदिया इण्टर्न्यषनल् ग्रोलियर् 1974. AE5.E447 1974 031 73-11206 ISBN 0-7172-0705-6 ಪುಟ 95</ref>
 
==व्युत्पत्तिशास्त्रम्==
(कृष्णवर्णः).<ref>पाणिनिः4.1.42</ref> ''{{IAST|Kālī}}'' स्त्रीलिङ्गरूपम्''{{IAST|kāla}}''कालस्य मूलार्थः कृष्णः इति । कालः नाम समयः इत्यपि अर्थः काली इत्यस्यार्थः कृष्णवर्णीया अथवा कालवती, कालातीता इति भवति ।काली [[शिवः|शिवेन]] शैवैः च दृढः सम्बन्धः अस्ति । काल्याः स्त्रीलिङ्गरूपं कालस्य स्तीरूपेण प्राप्तम् । [[संस्कृतम्|संस्कृतस्य]] प्राचीननिघण्टुः शब्दकल्पदुरमम् एवं वदति कालः शिवः तस्य पत्नी काली इति । अस्याः नामावल्यां कालरात्रिः इत्यापि अस्ति । {{IAST|Kālarātri}}{{IAST|Kālikā}} काली इति पदम् अङ्कितनाम इव उपयोक्तुं शक्यते इति कोबर्न् थामस् उत्कवान् कोबर्न् थामस् {{IAST|Devī-Māhātmya}}शिवस्य शरीरं भस्मलेपितम् । {{IAST|śmaśāna}}तथैव सः ध्यानं करोति काली अपि तत्र भवति ।{{IAST|śmaśāna-kālī}}
 
==मूलानि==
मूलं पदम् अथर्ववेदे सत्यपि प्रथमवारम् उपयुक्तं कथकगृह्यसूत्रे (19.7)मुण्डकोपनिषदि काली नाम ऋग्वेदस्य अग्निदेवस्य सप्तजिह्वासु एकस्य नाम काली ।(2:4), किन्तु देव्याः उल्लेखः नास्ति । काल्याः प्रकृतं रूपं प्रथमवारं [[महाभारतम्|महाभारते]] सौप्तिकपर्वणि एषा कालरात्रिः इति कथिथा । (10.8.64){{IAST|Kālarātri}} अपि च पण्डवानां सैनिकानां स्वप्ने एषा आगच्छति । [[द्रोणः|द्रोणस्य]] पुत्रस्य अश्वत्थाम्नः आक्रमणकाले प्रत्यक्षा काली आन्तं तत्रैव तिष्ठति । षष्टशतकस्य देवीमाहात्म्यम् ग्रन्ते महादेवी शक्तिरूपेण रक्तभीजासुरः इति कञ्चित् राक्षसं जितवती । दशमशतकस्य कालिकापुराणं कालीं ब्रह्मन् इति आराधयति । डेविड् किन् स्ले इत्यनेन [[सनातनधर्मः|सनातनधर्मस्य]] विशिष्टा देवी काली इति क्रि.श. ६००तमे वर्षे उल्लिखितम् । एते ग्रन्थैः सामान्यतः एषा [[सनातनधर्मः|सनातनधर्मे]] युद्धभूमौ एव न्यस्ता । <ref>डेवीड् किन्स्ले तान्त्रिक् विसन्स् आफ् दि डिवैन् फेमिनैन् दि टेन् महा विद्यास् (बर्कलि : क्यालिफोर्निया विश्वविद्यालयस्य मुद्रणम् क्रि.श. १९९७, ७०पुटानि</ref> अनेकवारं शिवस्य शक्तिः इति परिगणिता । विविधेषु पुराणेषु एतां तस्य निकटं युगलं कृतवन्तः । कालिकापुराणे एषा आदिशक्तिः इति वर्णिता ।
 
==तन्त्रेषु==
[[File:Kali yantra color.jpg|thumb|कालिकायन्त्रम्]]
"https://sa.wikipedia.org/wiki/काली" इत्यस्माद् प्रतिप्राप्तम्