"भारतद्वारम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २५:
समस्यात्वात् गोपितम् अस्ति ।
-->
'''भारतद्वारं''' ({{lang-hi|इण्डिया गेट}}, {{lang-en|India Gate}}) [[भारतगणराज्य]]स्य एकं स्मारकम् । इण्डिया गेट्, अखिलभारतीययुद्धस्मृतिः, अमर जवान ज्योति इत्येतानि एतस्य स्मारकस्य नामान्तराणि । हुतात्मनां भारतीयसैनिकानां स्मारकम् एतत् । प्रथमे विश्वयुद्धे हुतात्मभ्यः सैनिकेभ्यः संस्मरणे भारतद्वारस्य निर्माणं जातम् आसीत् । आरम्भे तु एतत् स्मारकं ज्ञातभारतीयसैनिकेभ्यः निर्मितम् इति भावः आसीत् । परन्तु ततः [[भारत]]स्य अज्ञातसैनिकानां कृते अपि एतत् स्मारकम् इति सर्वकारेण उद्घोषितम् । [[भारतम्|भारतस्य]] [[देहली]]-महानगरस्य [[नवदेहलीमण्डल|नवदेहलीमण्डले]] स्थितम् एतत् स्मारकं [[भारतम्|भारतस्य]] प्रमुखेषु वीक्षणीयस्थलेषु अन्यततम्अन्यतमम् । भारतद्वारस्य परिकल्पना फ्रान्स[[फ्रान्स्]]-देशस्य ‘आर्क-द ट्रायोम्फल्’ (Triumphal arch) सदृशी अस्ति ।
 
== भौगोलिकस्थितिः ==
 
[[भारत]]गणराज्यस्य [[देहली]]-महानगरस्य [[नवदेहलीमण्डल]]स्य [[नवदेहली]]-नगरस्य राजपथमार्गे भारतद्वारस्मारकं विद्यते । भारतद्वारस्यभारतद्वारं परितः स्थितः ६२५ षड्भुजव्यासभागेन (hexagon diameter) सह समीपस्थः ३,०६,००० च.कि.मी. भागः भारतद्वारस्य भागत्वेन परिगण्यते ।
 
== इतिहासः ==
 
पुरा अखिलभारतीययुद्धस्मारकनाम्ना प्रसिद्धम् एतत् स्मारकम् आङ्ग्लाः निर्मापितवन्तःनिर्मापयन् । प्रथमविश्वयुद्धे ये भारतीयसैनिकाः आङ्ग्लसर्वकारायआङ्ग्लसर्वकारस्य पक्षे युद्धं कृत्वा प्राणाहुतिम् अयच्छन्, तेषां स्मरणार्थम् आङ्ग्लैः एतत् स्मारकं निर्मापितम् आसीत् । रक्तप्रस्तरैः, पीतप्रस्तरैः च निर्मतम् एतत् स्मारकं [[फ्रान्सफ्रान्स्]]-देशस्य ‘आर्क-द ट्रायोम्फल्’ सदृशम् अस्ति । यदा एतत् स्मारकं निर्माणाधिनम्परिकल्पनाधीनम् आसीत्, तदा भारतद्वारं यातायातस्य मुख्यमार्गे स्थितम् आसीत् । तस्मिन् काले राजपथमार्गपर्यन्तं [[देहली]]-[[आग्रा]]-रेल्-मार्गः आसीत् । तेन स्मारकस्य भूमिविषये अनिश्चितता आसीत् । ततः १९२१ तमे वर्षे रेल्-मार्गस्य तस्मात् स्थलात् रेल्-मार्गस्य स्थानान्तरणानन्तरं स्मारकस्य निर्माणकार्यम् आरब्धम् । १९३१ तमे वर्षे निर्माणकार्ये पूर्णे सति तत्कालीनेन गवर्नर् इत्येनेन लॉर्ड् ईर्विन्इर्विन् इत्यनेन एतत् स्मारकं जनेभ्यः समर्पितम् ।
 
== परिकल्पना ==
 
ईर्विन्एड्विन् लुटियन्लुटियन्स् इत्ययम् आङ्ग्लसर्वारस्य [[स्थापत्यविभागः|स्थापत्यविभागस्य]] अध्यक्षः आसीत् । सः युद्धस्मारकनिर्माणसमितेः सदस्यः अपि आसीत् । सः भारतद्वारस्य सम्पूर्णां परिकल्पनाम् अकरोत् । भारतद्वारस्य औन्नत्यं ४२ मी. अस्ति । [[राजस्थानराज्य]]स्य [[भरतपुर|भरतपुरात्]] रक्तप्रस्तराणाम् आयातं कृत्वा एतस्य स्मारकस्य रचना जाता अस्ति । भारतद्वारस्य उपरितने भागे तैलपात्रस्य रचना अपि कृता अस्ति । तस्मात् तैलपात्रात् अविरतं पतद् तैलम् अधः दीपकान् दीर्घकालं यावत् ज्यालयितुं शक्यतेप्रज्वालयेत् इति तस्य पात्रनिर्माणस्य उद्देशः आसीत् । तस्य तैलपात्रस्य उपयोगः उत्सवेषु, पर्वसु च भवितुम् अर्हितिअर्हति । परन्तु एतावता तस्य तैलपात्रस्य उपयोगः अतिस्वल्पः जातःउपयोगः कृतः । भारतद्वारस्य उपरि प्रथमविश्वयुद्धे हुतात्मनां नामानि अङ्कितानि सन्ति । द्वारस्य मध्ये ‘INDIA’ अपि अङ्कितम् अस्ति ।
 
== अमर जवान ज्योति ==
 
अमर जवान ज्योति (अमर सिपाहि लौ) इत्येव भारतद्वारस्य मुख्याकर्षणं, मुख्योद्देशः च । भारतद्वारे एका प्रस्तरैः निर्मिता एका पीठिका अस्ति । तस्याः पीठिकायाः मध्यभागे कृष्णप्रस्तेरेणकृष्णप्रस्तरेण निर्मितः पीठः विद्यते । तस्मिन् पीठे अशरीरीणांअशरीरिणां सैनिकानां स्मरणार्थम् अग्निशस्त्रं (rifle) स्थापितम् अस्ति । तस्मिन् अग्निशस्त्रे सैनिकानांएकं शिरस्त्राणं विद्यते । कृष्णपीठं परितः समानान्तरे चत्वारः दीपकाः स्थापिताः सन्ति ।
 
अमर जवान ज्योति इत्यस्य रक्षणार्थं भारतीयसेनानाम् अनेकाः सैनिकाः २४/७, ३६५ दिनानि च तत्र सन्नद्धाः भवन्ति । प्रतिवर्षं [[कारगिलविजयदिवसः|कारगिलविजयदिवसे]], [[प्रजासत्ताकदिन|प्रजासत्ताकदिने]] (२६ जनवरी) च [[भारत]]गणराज्यस्य [[प्रधानमन्त्री]], त्रिसृणांतिसॄणां सेनानाम् अध्यक्षाः, [[भारतम्|भारतस्य]] गणमान्याः च अमर जवान ज्योति इत्यस्मै नमस्कारं कर्तुं भारतद्वारं गच्छन्ति ।
 
== मण्डपः ==
 
भारतद्वारात् १५० मी. दूरे पूर्वदिशि एकः मण्डपः निर्मितः वर्तते । सः मण्डपः निरङ्कारि-सरोवरस्य पार्श्वे स्थिते बुरारी-मार्गनामके स्थले वर्तते । पुरा तस्मिन् मण्डपे जॉर्ज् पञ्चम5 इत्यस्य ५० पादोन्नता मूर्तिः आसीत् । परन्तु [[भारत]]गणराज्यस्य स्वतन्त्रतानन्तरं १९६० तमे वर्षे तस्मात् जॉर्ज् इत्यस्य मूर्तिः मण्डपात् अपाकृता । महाबलीपुरेमहाबलिपुरे षष्ठे शताब्दे अनेकानां बृहन्मूर्तिनांबृहन्मूर्तीनां निर्माणं जातम् आसीत् । तस्मात् प्रेरिताः आङ्ग्लाः जोर्ज्जॉर्ज् इत्यस्य मूर्तेः निर्माणम् अकारयन् । तस्याः मूर्तेः निर्माणं सी. एस्. जैगर् नामकेन आङ्ग्लेन कृता आसीत् । आङ्ग्लशासने निर्मितासु बृहन्मूर्तिषु जॉर्ज् इत्यस्य मूर्तेः गणना भवति स्म ।
 
== भारतद्वारं, [[भारतस्य प्रवेशद्वारं]] च ==
पङ्क्तिः ५३:
भारतद्वारं (India Gate), [[भारतस्य प्रवेशद्वारम्]] (Gateway of India) इत्यनयोः मध्ये या भिन्नता अस्ति, तस्याः विषये विरलाः जनाः उत प्रादेशिकाः एव जानन्ति ।
 
भारतद्वारं तु [[देहली]]-महानगरस्य राजपथमार्गे स्थितं किञ्चन स्मारकम् । १९३१ तमे वर्षे भारतद्वारस्य निर्माणं पूर्णम् अभवत् । एतत् स्मारकं प्रथमविश्वेयुद्धे हुतात्मभ्यः सैनिकेभ्यः निर्मितम् आङ्ग्लसर्वकारेण । भारतद्वारस्य परिकल्पना (design) एडविन्एड्विन् लूटियन्स्लुटियन्स् इत्यनेन कृता आसीत् ।
 
[[भारतप्रवेशद्वारं]] [[महाराष्ट्रराज्य]]स्य [[मुम्बई]]-महानगरे स्थितं [[भारतगणराज्य]]स्य प्रवेशद्वारम् अस्ति । १९२४ तमे वर्षे एतस्य प्रवेशद्वारस्य निर्माणं पूर्णम् अभवत् । समुद्रमार्गेण ये आङ्ग्लाः [[भारतेभारतं]] प्रविष्टाः, ते तस्मात् मार्गात् एव प्रवेशं प्रापन् । ततः [[भारतस्वतन्त्रता]]याः काले अपि ते तेन मार्गेनमार्गेण [[भारतभारतम्|भारतात्]]निर्गम् निर्गमनम् अकुर्वन् । तेन मार्गेण आङ्ग्लानां गमनागमनत्वात्, तस्य नाम [[भारतस्य प्रवेशद्वारम्]] इति । अन्यथा तस्य द्वारस्य निर्माणोद्देशः भिन्नः आसीत् । जॉर्ज् पञ्चम5 इत्यस्य विवाहः मैरीमेरी इत्यनया सह अभवत् । तयोः विवाहस्य स्मारकत्वेन आङ्ग्लाः एतस्य द्वारस्य निर्माणम् अकारयन् ।
 
== सम्बद्धाः लेखाः ==
पङ्क्तिः ६२:
 
[[कारगिलविजयदिवसः]]
 
[[एकतामूर्तिः]]
 
[[भारतस्य प्रवेशद्वारम्]]
 
[[प्रधानमन्त्री]]
 
[[राष्ट्रपतिः]]
 
== बाह्यसम्पर्कतन्तुः ==
 
http://www.delhitourism.gov.in/delhitourism/hindi/tourist_place/india_gate.jsp
 
http://delhidarshan.netne.net/india-gate-raj-path-center-of-delhi-new-delhi-india.html
 
[[वर्गः:देहल्याः प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/भारतद्वारम्" इत्यस्माद् प्रतिप्राप्तम्