"जार्ज् क्युव्ये" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३३:
अयं जार्ज क्युव्ये सम्पूर्णतया नष्टानां (प्रकृतं भूमौ कुत्रापि अविद्यमानानाम्) प्राणिनाम् अपि वर्गीकरणम् अकरोत् । तेषां प्राणिनाम् अङ्गानां रचनायाः आधारेण तेषाम् अन्येषां च प्राणिनां सम्बन्धम् अपि ज्ञापितवान् । उड्डयनसमर्थं कञ्चित उरगं परीक्ष्य तस्य कृते "टिरोडाक्टिकल्” इति नामकरणम् अपि अकरोत् जार्ज क्युव्ये । तस्मात् सः पुरातनस्य जीवविज्ञानस्य पितामहः इत्यपि प्रसिद्धः अभवत् । तथापि जार्ज क्युव्ये विकासवादं न अङ्गीकृतवान् । भूग्रहस्य उपरि तदा तदा महान् प्रवाहः सञ्जायते । तदवसरे विभिन्नाः नूतनाः जीविनः उत्पद्यन्ते इति सः विश्वसिति स्म । अस्य बुद्धिमत्तया आकृष्टाः राजानः शिक्षणक्षेत्रस्य अभिवृध्यर्थम् "इम्पीरियल् विश्वविद्यालयस्य" कुलपतिपदम् अयच्छन् । अयं जार्ज क्युव्ये १८तमे लूयीकाले मन्त्रिपदवीम् अपि प्राप्नोत् । अयं १८३२ तमे वर्षे मेमासस्य १३ दिनाङ्के मौण्ट् बेलियार्ड् प्रदेशे मरणं प्राप्नोत् ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://victorianweb.org/science/cuvier.html Victorian Web Bio]
* [http://www.infoscience.fr/histoire/biograph/biograph.php3?Ref=18 Infoscience]
* [http://www.mala.bc.ca/~johnstoi/cuvier/cuvier.htm English translation of Discourses]
* [http://www.cosmovisions.com/Williams040501.htm Cuvier's principle of the correlation of parts]
* [http://www.victorianweb.org/science/science_texts/cuvier/cuvier_on_lamarck.htm Cuvier's ''Elegy of Lamarck'']
* [https://archive.org/details/animalkingdomarr00cuvi English translation of ''Règne animal'']
 
[[वर्गः:अन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/जार्ज्_क्युव्ये" इत्यस्माद् प्रतिप्राप्तम्