"भरतः (नाट्यशास्त्रप्रणेता)" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा भरत: इत्येतत् भरतः (नाट्यशास्त्रप्रणेता) इत्येतत् प्रति चालितम्
पङ्क्तिः ७:
सङ्गीतेऽपि भरतस्य विवेचनं मूलभूतं वर्तते।तेन ९स्वराणां सप्तकमङ्गीकृतम्।तत्र ७ शुद्धस्वरा: सन्ति तथा द्वौ विकृतस्वरौ (अन्तरगन्धार: काकलीनिषाद: च)स्त:।भरतस्य ग्रन्थ: उत्तरभारतीयसङ्गीते तथा दक्षिणभारतीयसङ्गीतेऽपि आधारभूत:।
 
[[वर्गः:संस्कृतकाव्यानिसंस्कृतलेखकाः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
"https://sa.wikipedia.org/wiki/भरतः_(नाट्यशास्त्रप्रणेता)" इत्यस्माद् प्रतिप्राप्तम्