"ज्योतिषम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{merge|ज्योतिषशास्त्रम्}}
ज्योतींषि ग्रहनक्षत्राणि अधिकृत्य प्रवर्तितं यच्छास्त्रं तन्नाम ज्योतिषमिति कथ्यते। इदं तु प्रत्यक्षं शास्त्रं अस्ति। यतोहि अन्येषु शास्त्रेषु यथा विवादा: सन्ति तथा अत्र न सन्ति। सूर्यचन्द्रबुधशुक्रादिग्रहाणां गतिस्थितिरादीनां वर्णनम् अत्र भवति। एतेषां ग्रहाणां प्रत्यक्षदर्शनं अस्माभि: क्रियते अत: शास्त्रमिदं प्रत्यक्षं अस्ति इति सिध्यति। अत: उक्तम्-
:अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम्।
"https://sa.wikipedia.org/wiki/ज्योतिषम्" इत्यस्माद् प्रतिप्राप्तम्