"जेम्स् डि व्याट्सन्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३६:
 
एषः जेम्स् डि. व्याट्सन् केम्ब्रिड्ज्–विश्वविद्यालये [[फ्रान्सिस् एच् सि क्रिक्]] इत्यनेन सह "डी एन् ए"-अणोः रचनायाः विषये दीर्घकालं संशोधनम् अकरोत् । तयोः संशोधनस्य निमित्तम् अपेक्षितं साहाय्यम् आचरितवान् [[मारीस् एच् विल्किन्स्]] नामकः भौतविज्ञानी । तदनन्तरम् [[अमेरिका]]देशं प्रतिनिवृत्तः जेम्स् डि. व्याट्सन् वर्षद्वयं यावत् क्यालिफोर्नियातन्त्रज्ञानसंस्थायां (CaliphorniaCalifornia Institute of TecnologyTechnology) कार्यम् अकरोत् । ततः १९५५ तमे वर्षे प्राध्यापकरूपेण हार्वर्ड्–विश्वविद्यालयं प्राविशत् । अयं जेम्स् डि. व्याट्सन् १९६२ तमे वर्षे वैद्यकीयं तथा शरीरक्रियाविज्ञानस्य विभागे सहोद्योगिना फ्रान्सिस् हेच्. सि. क्रिकेन, तथा मार्गदर्शकेण मारीस् हेच्. विल्किन्सेन च सह "नोबेल्”–पुरस्कारं प्राप्नोत् । अयं जेम्स् डि. व्याट्सन् यदा केम्ब्रिड्ज्–विश्वविद्यालयं प्रति संशोधकरूपेण गतवान् तदा अस्य प्रतिभाम् अभिज्ञातवान् फ्रान्सिस् हेच्. क्रिक् एतं स्वेन सह संशोधनार्थम् अचिनोत् । वस्तुतः तयोः विलक्षणः स्नेहः । जेम्स् डि. व्याट्सन् अत्यन्तं मितभाषी, फ्रान्सिस् हेच्. सि. क्रिक् तु अतिभाषी । फ्रान्सिस् हेच्. सि. क्रिक् भौतविज्ञानी, जेम्स् डि. व्याट्सन् वंशशास्त्रस्य विज्ञानी । ताभ्यां द्वाभ्यां मिलित्वा कृतस्य कार्यस्य फलम् एव "व्याट्सन्–क्रिक्–चक्रकयुग्मम्” ।
 
वंशविज्ञानस्य आधारं कल्पितवान् [[ग्रिगोर् जान् मेण्डेल्]] नामकः विज्ञानी '''’गुणलक्षणानि वंशश्रेणीतः वंशश्रेणीं प्रति निर्दिष्टानां नियमानाम् अनुसारम् एव गच्छन्ति’''' इति उक्तवान् आसीत् । तदनन्तरं तद्विषये संशोधनं कृतवन्तः विज्ञानिनः वर्णतन्तवः (क्रोमोजोन्स्) कोशकेन्द्रेषु (न्यूक्लियस्) भवन्ति । निर्दिष्टसंख्यानां वर्णतन्तवः निर्दिष्टे प्रभेदे एव भवन्ति । कस्यापि जीविनः वर्णतन्तुषु अर्धभागः [[पिता|पितृ]]पक्षतः, अर्धभागः [[माता|मातृ]]पक्षतः आगताः भवन्ति । सर्वस्मिन् अपि वर्णतन्तौ निर्दिष्टगुणस्य कारणीभूतः गुणाणुः (जीन्) भवति इत्यादीन् विषयान् संशोधितवन्तः । एते त्रयः (जेम्स् डि. व्याट्सन्, फ्रान्सिस् हेच्. सि. क्रिक्, मारीस् हेच्. विल्किन्स् च) तान् एव विषयान् आधारीकृत्य संशोधनस्य अनुवर्तनम् अकुर्वन् । तादृशेषु गुणाणुषु निहितं प्रकृतेः रहस्यं ज्ञातव्यं चेत् गुणाणोः रचना ज्ञातव्या आसीत् । यदा अयं जेम्स् डि. व्याट्सन् अमेरिकातः नेपल्स् प्रति मारीस् हेच्. विल्किन्सस्य सूचनां, विवरणं च प्रष्टुम् आगतः आसीत् तदा "डि एन् ए" अणोः क्ष-किरणचित्राणि अपश्यत् । तस्मिन् चित्रे तत्र तत्र छाया दृष्टा । तदा तन्मध्ये किम् अस्ति इति संशोधितं चेत् "डि एन् ए" अणोः रचना ज्ञायेत इति अभासत अस्य जेम्स् डि. व्याट्सनस्य ।
पङ्क्तिः ४२:
अयं जेम्स् डि. व्याट्सन् मूलतः जीवविज्ञानी । तस्मात् कारणात् तस्य क्ष-किरणानां विषये तावत् ज्ञानं न आसीत् । अतः सः तद्विषये अधिकं नैपुण्यं प्राप्तुं ब्रिट्न् नगरे स्थितं केम्ब्रिड्ज्–विश्वविद्यालयं प्राविशत् । तत्रैव फ्रान्सिस् हेच्. सि. क्रिकस्य मेलनं जातम् । तत्र तौ द्वौ अपि अहर्निशं कार्यं कुर्वन्तौ सहस्रशः क्ष-किरणानां परीक्षां कृतवन्तौ । बहूनाम् अपयशानाम् अनन्तरं "डबल् हीलिक्स्” सदृशम् एकं चक्रकं सज्जीकृतं ताभ्याम् । एका क्रमानुगतिः (सीक्वेन्स्) एकस्य कस्यचित् विधस्य फ्रोटीनस्य उत्पादनार्थं जीवकोशम् आदिशति । अपरा क्रमानुगतिः अपरस्य कस्यचित् विधस्य फ्रोटीनस्य उत्पादनार्थम् आदिशति । अतः जीविनः क्रमानुगतिः जीवकोशस्य कार्यं निर्णेति । तस्मात् एव कारणात् [[जठरम्|जठरस्य]] जीवकोशः, पित्तकोशस्य जीवकोशात् भिन्नः भवति । विभिन्नेषु जनेषु [[नेत्रम्|नेत्रस्य]] वर्णः विभिन्नः भवति । इति विषयं संशोधितवन्तः । एतेषां त्रयाणाम् (जेम्स् डि. व्याट्सन्, फ्रान्सिस् हेच्. सि. क्रिक्, मारीस् हेच्. विल्किन्स् च) एतत् संशोधनम् अत्यन्तं महत्त्वयुतं चापि । अस्य संशोधनस्य कारणतः एव बहूनाम् आनुवंशिकाणां रोगाणां चिकित्सा संशोधिता । अपेक्षानुगुणं जीविनां सृष्टिः इति विषयस्य संशोधनम् अपि प्रोत्साहितम् अभवत् ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.nndb.com/people/728/000099431/ जेम्स व्याट्सन्]
 
[[वर्गः:अन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/जेम्स्_डि_व्याट्सन्" इत्यस्माद् प्रतिप्राप्तम्