"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा चैतन्यमहाप्रभुः इत्येतत् चैतन्‍य महाप्रभु इत्येतत् प्रति चालितम्
Reverted to revision 281782 by Sayant Mahato: save content.
पङ्क्तिः १:
#पुनर्निदेशन [[{{merge|चैतन्‍य महाप्रभु]]}}
[[चित्रम्:Chaitanya-Mahabrabhu-at-Jagannath.jpg|thumb|चैतन्य महाप्रभुः]]
चैतन्य महाप्रभुः (१४८६-१५३४) कश्चन [[वैष्णवम्|वैष्णवधर्मगुरुः]]। समाजपरिवर्तयिता च । तेन अधुनातन-[[बाङ्गलादेशः|बाङ्ग्लादेशः]],[[पश्चिमबङ्गलराज्यम्|पश्चिमवङ्गस्य]] राज्यानि, [[बिहारराज्यम्|बिहार्]],[[झारखण्डराज्यम्|झार्खण्ड्]], [[मणिपुरराज्यम्|मणिपुर]],[[असमराज्यम्|असमप्रदेशेषु]] कार्यं कृतम् । हरिः सर्वोत्तमः इति प्रतिपादयन्तः [[गौडी|गौडीयवैष्णवभक्ताः]] तस्य अनुयायिनः । वैष्णवभक्तियोगस्य संवर्धने तदीयं पात्रं महत्त्वपूर्णम् आसीत् ।[[भागवतपुराणम्|भागवतपुराण]]-[[भगवद्गीता|भगवद्गीतयोः]] तत्त्वस्य आधारः तेन आश्रितः । हरे [[कृष्णः|कृष्ण]] महामन्त्रस्य जपकरणस्य प्रचारः तेन कृतः । [[संस्कृतम्|संस्कृते]] तेन शिक्षाष्टकं रचितम् । तस्य अनुयायिनः गौडीयवैष्णवाः तं कृष्णस्य [[कृष्णजन्माष्टमी]]|अवतारतूपः इति मन्यन्ते । भागवतपुराणे यथा उक्तं तथा सः राधाराज्ञीभावरूपः कृष्णः इति मन्यते ।
 
सः गौरवर्णीयः आसीत् इत्यनेन 'गौर' इति नाम्ना,[[जम्बीरम्|निम्ब]]वृक्षस्य अधः जन्म प्राप्तवान् इत्यतः 'निमै' इति नाम्ना च प्रसिद्धः । तस्य चरित्रविषये बहवः [[ग्रन्थसम्पादनप्रविधिः|ग्रन्थाः]]उपलभ्यन्ते । तेषु कृष्णादास कविराज [[तुलसीदासः|गोस्वामिना]] लिखितं चैतन्यचरितामृतं, [[वृन्दावनम्| वृन्दावनदासेन]] लिखितं चैतन्यभागवतम्, लोचनदासेन लिखितं चैतन्यमङ्गलञ्च प्रसिद्धम् । वङ्गभाषया रचितानि एतानि अधुना अन्याभिः भाषाभिः उपलभ्यन्ते ।
 
== जीवनम् ==
 
चैतन्यचरितामृतग्रन्थस्य अनुसारं चैतन्यः १४८६ तमे वर्षे फेब्रवरिमासस्य १८ दिनाङ्के चन्द्रग्रहणदिने पूर्णिमायां जन्म प्राप्नोत् । पितृभ्यां सः 'विश्वम्भरः' इति नामाङ्कितः । तस्य पिता जगन्नाथमिश्रः माता शचिदेवी । चैतन्यः द्वितीयः पुत्रः आसीत् । ते [[पश्चिमबङ्गलराज्यम्|पश्चिमवङ्गे]] [[नदियामण्डलम्|नदीयाप्रदेशे]] (नवद्वीपे) अवसन् । चैतन्यस्य पितामहः मधुकरमिश्रः मूलतः [[ओडिशाराज्यम्|ओरिस्साराज्यस्य]] जयपुरप्रदेशीयः । ततः तेन पश्चिमवङ्गं प्रति आगतम् ।
 
[[चित्रम्:Chaitanya Birth Place.jpg|thumb|left|चैतन्यस्य जन्मस्थानम्]]
तारुण्ये एव चैतन्यः महान् ज्ञानी वादविशारदश्च आसीत् । बाल्यतः एव सः [[कृष्णः|कृष्णजपे]] नितराम् आसक्तः आसीत् । [[सम्स्क्तुतभषयाह मह्हत्वम्|संस्कृताध्ययने]] [[ज्ञानम्|ज्ञानार्जने]] च सः विशेषतया आसक्तिमान् आसीत् । पितृकार्यनिर्वहणाय [[गया| प्रति गमनावसरे तेन गुरुः ईश्वरपुरि अमिलत् । तस्मात् सः गोपालकृष्णमन्त्रस्य उपदेशं प्राप्तवान् । एतस्मात् मेलनात् तस्य व्यक्तित्वं नितरां परिवर्तितं जातम् । ज्ञानी सः भक्तरूपेण परिवर्तितः आसीत् । तस्य प्रत्यागमनानन्तरं तं दृष्ट्वा सर्वे आश्चर्यान्विताः अभवन् । अचिरात् सः तत्रत्यवैष्णवसमूहस्य नेता जातः ।
 
कृष्णभारतीद्वारा संन्यासग्रहणानन्तरं चैतन्यः भगवतः कृष्णस्य नामजपं कुर्वन् आभारतं बहु वारम् आटत् । स्वस्य जीवनस्य अन्तिमानि २४ वर्षाणि तेन ओरिस्सायाः पुरिजगन्नाथक्षेत्रे अयापयत् । ओरिस्सायाः सूर्यवंशी हिन्दुराजः गजपति महाराज प्रतापरुद्रदेवः चैतन्यं साक्षात् भगवतः कृष्णस्य अवताररूपमेव मन्यते स्म । तदीयेषु संकीर्तनमेलासु सोत्साहं भागं वहति स्म । एतेषु एव दिनेषु चैतन्यः देवप्रेम्णा भक्त्या च बहुधा समाधिस्थितौ भवति स्म इति कथ्यते तस्य अनुयायिभिः ।
 
चैतन्यस्य साम्प्रदायिकानुयायिभिः एवं विश्वस्यते - चैतन्ये उभयव्यक्तित्वम् आसीत् - कृष्णप्रेम्णा मत्तः भक्तः, राधया सह अविनाभावेन युक्तः स्वयं कृष्णश्च । १६ शतकस्य लेखकाः उल्लिखन्ति यत् चैतन्येन कृष्णस्य विश्वरूपदर्शनं स्वयं बहुधा प्रदर्शितं विशेषतया नित्यानन्दप्रभु-[[अद्वैतवेदान्तः|अद्वैताचार्ययोः]] उपस्थितौ ।
 
== उपदेशः ==
चैतन्येन 'शिक्षाष्टकम्' इति कश्चन ग्रन्थः संस्कृतेन लिखितम् । तस्य उपदेशस्य सारसङ्ग्रहः 'दशमूलम्' इति कथ्यते । ते -
:# कृष्णः अन्तिमः परमसत्यस्वरूपः ।
:# कृष्णः सर्वशक्तः ।
:# कृष्णः रससागरः ।
:# जीवाः परमात्मनः पृथग्भूताः भागाः
:# जीवानां तटस्थावस्थायाः कारणतः जीवाः विषयवस्तुभिः बद्धाः भवन्ति ।
:# स्वतन्त्रावस्थायां जीवाः विषयवस्तुभिः मुक्ताः भवन्ति ।
:# जीवाः प्रापञ्चिक
:# जीवैः निर्मलभक्तिः अभ्यसितव्या ।
:# निर्मलकृष्णभक्तिः एव परमं लक्ष्यम् ।
:# कृष्णाशीर्वादः एव प्राप्तव्या निधिः ।
 
[[चित्रम्:Chaitanya sankirtan.jpg|thumb|चैतन्यसङ्कीर्तनम्]]
== चैतन्यसम्प्रदायः ==
[[मध्वाचार्यः|मध्वाचार्य]]सम्प्रदायेन दीक्षितः चैतन्यः[[आदिशङ्कराचार्यः|शङ्कर]]सम्प्रदायेन संन्यासं स्व्यकरोत् इति कारणतः तदीयानि तत्त्वानि [[वैष्णवम्|वैष्णव]]सम्प्रदायतः भिन्नः इति परिगण्यते । सः ईश्वरपुरिणा मन्त्रोपदेशं केशवभारत्या संन्यासदीक्षां च स्व्यकरोत् । एतौ उभौ अपि शङ्करस्य अद्वैतवादिनौ ।
 
शिक्षाष्टकं विना चैतन्यमहाप्रभुणा न किमपि लिखितम् । शिक्षाष्टकमपि तेन न लिखितम् अपि तु उक्तम् । तत् केनचित् समीपवर्तिना ध्वनिमुद्रितम् । एतेषु अष्टसु श्लोकेषु गौडीयवैष्णवमतस्य समग्रतत्त्वानि विद्यन्ते । स्वस्य भक्तितत्त्वानां व्यवस्थितक्रमेण उपस्थापनाय तेन षट् अनुयायिनः प्रार्थिताः । ते षड् जनाः अग्रे [[वृन्दावनम्|वृन्दावनस्य]] षड् गोस्वामिनः इति प्रसिद्धाः । ते - रूपागोस्वामी, सनातनगोस्वामी, गोपालभट्टगोस्वामी, रघुनाथभट्टगोस्वामी, रघुनाथदासगोस्वामी, जीवगोस्वामी । गौडीयवैष्णवतत्त्वानां व्यवस्थितरूपदानाय एते कारणभूताः ।
 
नरोत्तमदासठाकूरः, श्रीनिवासाचार्यः, श्यामानन्दपण्डितश्च जीवगोस्वामिनः सकाशात् अध्ययनम् अकुर्वन् । ते पश्चिमवङ्गे, ओरिस्सा इत्यादिषु प्रदेशेषु चैतन्यस्य उपदेशस्य प्रचारं व्यापकतया अकुर्वन् । रामचन्द्रकविराजः गङ्गानारायणचक्रवर्ती च प्रचारकार्यम् अकुर्वन् ।
 
खेतुरि-उत्सवावसरे एदम्प्राथम्येन चैतन्यस्य सर्वे अनुयायिनः एकत्र सम्मिलिताः । तदा नित्यानन्दप्रभोः पत्नी जाह्नवठाकुरानि आध्यक्षम् अवहत् । तादृशेषु उत्सवेषु विभिन्नशाखानाम् अनुयायिनः एकत्र सम्मिलन्ति स्म । अस्मिन् एव समये नित्यानन्द-अद्वैताचार्ययोः शिष्याः विरभद्र-कृष्णमिश्रश्च सम्प्रदायस्य रक्षणाय कौटुम्बिकपरम्पराम् आरब्धवन्तौ । आधुनिकगौडीयसम्प्रदायस्य प्रमुखशाखायाः प्रतिनिधिः अस्ति नित्यानन्दस्य पुत्रः वीरभद्रः । अद्वैताचार्यस्य वंशीयाः अन्ये अनुयायिनश्च वङ्गराज्यस्य ग्रामप्रदेशेषु विशेषपरिश्रमम् अकुर्वन् । चैतन्यस्य युवसहवर्ती वक्रेश्वरपण्डितस्य अनुयायी गोपालगुरुगोस्वामी ओरिस्साराज्ये अन्यां शाखाम् आरब्धवन्तः । सम्प्रदायस्य आन्तरिकपूजाविधानेषु गोपालस्य तच्छिष्यस्य ध्यानचन्द्रस्य च महान् प्रभावः दृश्यते ।
 
चैतन्यस्य भक्ति-आन्दोलनस्य आरम्भारभ्य हिन्दवः यवनाः च अस्मिन् भागं वहन्ति स्म । अनेन विशालमनोभावेन आकृष्टः भक्तिविनोद ठाकूरः २० तमे शतके स्वस्य गौडीयमठे भक्तिसिद्धान्तसरस्वती संस्थापिता । [[भक्तिवेदान्तस्वामी प्रभुपादः|ए सि भक्तिवेदान्त स्वामी प्रभुपादेन]] पाश्चात्यदेशं प्रति चैतन्यतत्त्वानि नीतानि । अयं भक्तिसिद्धान्तसरस्वती ठाकुरशाखायाः अनुयायी । भक्तिवेदान्तस्वामी समग्रे जगति चैतन्यस्य उपदेशानां प्रसाराय आन्दोलनम् आरब्धवान् -[[इस्कान् संस्था|इस्कान् (International Society for Krishna Consciousness)]] नाम्ना । सारस्वतगुरवः आचार्याः, गोस्वामीवंशस्य सदस्याः [[मथुरा]]-पश्चिमवङ्ग-ओरिस्सादिषु प्रदेशेषु निवसन्तः भक्ताः, चैतन्ये आदरवन्तः अन्ये च कृष्ण-चैतन्ययोः मन्दिराणि पाश्चात्यदेशेषु २० तमशतकस्य अन्तिमभागे निर्मितवन्तः । २१ तमे शतमाने बह्वीषु शैक्षणिकसंस्थासु विष्णवभक्तिः कृष्णतत्त्वञ्च अध्ययनविषयः जातः अस्ति ।
 
== सांस्कृतिकपरम्परा ==
चैतन्यस्य सांस्कृतिकपरम्परा वङ्गराज्ये ओरिस्साराज्ये च दृढमूलं जातमस्ति । तत्रत्य निवासिनः बहवः तं कृष्णस्य अवतारमिति मत्त्वा पूजयन्ति प्रतिदिनम् । वङ्गस्य पुनरुत्थापकः इति कैश्चित् मन्यते । प्रसिद्धभाषातज्ञेन सलिमुल्लखानेन उच्यते - ''षोडशशतकं चैतन्यदेवस्य एव कालः । वङ्गे आधुनिककालः तदा एव आरब्धः ।' इति ।
== बाह्यशृङ्खला ==
* [http://www.gaudiya.com/ Gaudiya Vaishnavism - The Tradition of Chaitanya]
* [http://www.krishna.com/ Krishna.com] "All about Krishna." Teachings, history, art, MP3s.
* [http://www.bbt.info/ Bhaktivedanta Book Trust] Website containing information about books authored by A. C. Bhaktivedanta Swami Prabhupada
* [http://www.salagram.net/parishad43.htm Sri Chaitanya Mahaprabhu: His Life and Precepts]
* [http://lordcaitanya.com/en1 The Teachings of Lord Chaitanya] Online Book
* [http://srimadbhagavatam.com/11/5/32/en1 Srimad Bhagavatam 11.5.32] A Verse from the Bhagavata Purana, which refers to Chaitanya Mahaprabhu
* [http://veda.harekrsna.cz/encyclopedia/caitanya.htm Scriptural Statements/Predictions regarding Caitanya Mahaprabhu's birth]
* [http://caitanyacaritamrta.com/introduction/en1 Chaitanya Charitamrta Online] Biography
* [http://veda.harekrsna.cz/encyclopedia/parampara2.htm#22 List of biographical works and other sources]
* [http://scsmath.com/docs/golden_volc_excrpt-tragedy.html Golden Volcano — A Tragedy of Separation] The Golden Volcano of Divine Love (by Srila B.R. Sridhar Maharaj)
* [http://www.theosophical.ca/SreeChaitanyaHWBM.html Lord Gouranga and His Message of Devotion] (theosophical.ca)
* [http://www.kamat.com/umbrella/chaitanya.htm Chaitanya Mahaprabhu] By Mahashakti Dasa
* [http://dlshq.org/saints/gauranga.htm Lord Gauranga] – biography by [[Swami Sivananda]]
 
* [[भारतीय-सूची]]
 
"
 
[[वर्गः:मध्ययुगीयधार्मिकव्यक्तयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:पश्चिमवङ्गस्य धार्मिकव्यक्तयः]]
"https://sa.wikipedia.org/wiki/चैतन्यः_महाप्रभुः" इत्यस्माद् प्रतिप्राप्तम्