"सूर्यः" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा रविः इत्येतत् सूर्यः इत्येतत् प्रति चालितम्
Reverted to revision 282005 by Shubha: save content.
पङ्क्तिः १:
[[File:Sun poster.svg|thumb|x250px|आधुनिकविज्ञानासनुसारं सूर्यस्य रचना]]
#पुनर्निदेशन [[सूर्यः]]
[[File:The sun1.jpg|thumb|सूर्यः]]
 
'''सूर्यः''' (sun) किञ्चन [[नक्षत्रम्|नक्षत्रं]] विद्यते । किन्तु [[ज्योतिश्शास्त्रम्|ज्योतिष्शास्त्रदृष्ट्या]] अयं कश्चन ग्रहः इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः [[भूमिः|भूमेः]] उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः। सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव। सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । [[भूमिः|भूमेः]] विस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः [[भूमिः|भूमेः]] अपेक्षया ३,३३,००० गुणितम् अधिकम् । अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते ।
 
 
==रविमार्गः==
विश्वगोले '''रविमार्गः''' इत्येषः किञ्चन बृहद्-वृत्तम्। भूकेन्द्रसिद्धान्तानुगुणं [[भूमिः|भूमिः]] विश्वस्य केन्द्रभागे दृश्यते । आकाशे सञ्चरन्तः सर्वे अपि पदार्थाः [[भूमिः|भूमिं]] परितः भ्रमन्ति । रविः अपि [[भूमिः|भूमिं]] परितः भ्रमति इव पूर्वदिशि उदेति पश्चिमदिशि अस्तङ्गच्छति च । रवेः अयं सञ्चरणमार्गः एव (वस्तुतः अयं रविं परितः भ्रमन्त्याः भूमेः मार्गः) '''रविमार्गः''' इति कथ्यते । अयं रविमार्गः विश्वमध्यरेखातः २३ डिग्रिपरिमितं २६ निमेषपरिमितं कोणरूपेण नतः भवति । [[भूमिः|भूमेः]] अक्षस्य नमनमेव अस्य कारणम्। भू-अक्ष-रविमार्गयोः सम्बद्धः समतलकोणः '''रविमार्गस्य वक्रता''' इति निर्दिश्यते। इयं प्रस्तुतं २३ डिग्रि २६ निमेष २५.२ क्षणपरिमितं च वर्तते।
 
==बाह्यानुबन्धाः==
* [http://sohowww.nascom.nasa.gov/ Nasa SOHO (Solar & Heliospheric Observatory) satellite]
* [http://www.nso.edu/ National Solar Observatory]
* [http://www.astronomycast.com/astronomy/episode-30-the-sun-spots-and-all/ Astronomy Cast: The Sun]
* [http://www.boston.com/bigpicture/2008/10/the_sun.html A collection of spectacular images of the sun from various institutions] ([[The Boston Globe]])
* [http://www.acrim.com/ Satellite observations of solar luminosity]
* [http://www.suntrek.org/ Sun|Trek, an educational website about the Sun]
* [http://www.solarphysics.kva.se/ The Swedish 1-meter Solar Telescope, SST]
* [http://alienworlds.glam.ac.uk/sunStructure.html An animated explanation of the structure of the Sun] (University of Glamorgan)
* [http://www.youtube.com/watch?v=qpMRtvFD8ek&hl=fr Animation - The Future of the Sun]
* [http://science.nasa.gov/headlines/y2010/12mar_conveyorbelt.htm Solar Conveyor Belt Speeds Up] – NASA – images, link to report on Science
 
 
[[वर्गः:नवग्रहाः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/सूर्यः" इत्यस्माद् प्रतिप्राप्तम्