"तुवरी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{taxobox
| name = Pigeon pea
| image = Guandu.jpg
| regnum = [[Plant]]ae
| unranked_divisio = [[Angiosperms]]
| unranked_classis = [[Eudicots]]
| unranked_ordo = [[Rosids]]
| ordo = [[Fabales]]
| familia = [[Fabaceae]]
| genus = ''[[Cajanus]]''
| species = '''''C. cajan'''''
| binomial = ''Cajanus cajan''
| binomial_authority = ([[Carl Linnaeus|L.]]) Millsp.
}}
[[चित्रम्:Tur Dal.JPG|thumb|200px|right|तुवरीदालाः]]
[[चित्रम्:Pigeon peas2.jpg|thumb|200px|left|तुवरीधान्यम्]]
[[चित्रम्:Cajanus cajan.jpg|thumb|200px|right|तुवरीसस्यम्]]
[[चित्रम्:Shelling pigeonpeas, Kenya.jpg|thumb|left|200px|तुवरीधान्यस्य विक्रयणम्]]
[[चित्रम्:Guandu.jpg|thumb|200px|left|तुवरीसस्यम्]]
 
[[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः तुवरी अथवा आढकी । एषा तुवरी अपि सस्यजन्यः आहारपदार्थः । एषा आङ्ग्लभाषायां Toor Dal इति उच्यते । अस्माकं देशे बहुषु राज्येषु तुवर्याः उपयोगः प्रतिदिनं क्रियते एव । तुवरीबीजस्य वर्णानुगुणम् एषा त्रिधा विभक्ता अस्ति । कृष्णतुवरी, श्वेततुवरी, रक्ततुवरी चेति । संस्कृते तुवर्याः आढकी, करवीरभुजा, वृत्तबीजा, पीतपुष्पा इत्यादीनि नामानि सन्ति । [[आन्ध्रप्रदेशः|आन्ध्रपदेशे]] “मुद्दुपप्पु”नामकं खाद्यं निर्मान्ति विशेषतया । दक्षिणभारते तुवरीदालेन “[[सारः]]” “[[क्वथितं]]” “बिसिबेळेबात्” इत्यादयः आहारपदार्थाः निर्मीयन्ते ।
 
===आयुर्वेदस्य अनुसारम् अस्याः तुवर्याः स्वभावः===
 
यद्यपि दालाः वातवर्धकाः तथापि तुवरीदालः न तावान् वातवर्धकः । तुवरी कफं, पित्तं च निवारयति । शीतगुणः अस्याः । शरीरं शुष्कीकरोति अपि । किन्तु पचनार्थं लघु । मलबद्धताम् उत्पादयति । अस्यां किञ्चिन्मात्रेण मधुरत्वं, कषायत्वं च भवतः । रक्तदोषनिवारकः अपि ।
 
Line २३ ⟶ ३५:
:७. तुवरीदालस्य पचनावसरे किञ्चिन्मात्रेण [[तैलं]] योजयामः चेत् न वातकारकः ।
:८. पचनावसरे [[हरिद्रा|हरिद्रायाः]] योजनेन पक्वः दालः यदा शीतलः भवति तदा अपि रोगाणवः न उत्पद्यन्ते ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://fcit.usf.edu/florida/docs/v/veg.htm]
* [http://www.springerlink.com/content/g78774q222672082/fulltext.pdf]
* [http://www.nrcpb.org/content/nrcpb-scientists-succeeded-decoding-arhar-dal-genome]
* [http://www.icar.org.in/node/3815]
* [http://www.nature.com/nbt/journal/vaop/ncurrent/full/nbt.2022.html]
* [http://www.icrisat.org/newsroom/latest-news/happenings/happenings1492.htm#1]
* [http://www.icrisat.org/newsroom/news-releases/icrisat-pr-2011-media20.htm]
* [http://www.icrisat.org/gt-bt/iipg/Genome_Manuscript.pdf]
* [http://www.icrisat.org/newsroom/latest-news/happenings/happenings1584.htm#3]
 
[[वर्गः:धान्यानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/तुवरी" इत्यस्माद् प्रतिप्राप्तम्