"पोर्टलण्ड्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
| subdivision_name = [[अमेरिकासंयुक्तराज्यम्|अमेरिका-संयुक्त-संस्थानम्]]
| subdivision_type1 = राज्यम्
| subdivision_name1 = [[ओरिगन्ओरेगन्]]
 
| subdivision_type3 = नगरविस्तारः
पङ्क्तिः ३३:
}}
 
'''पोर्टलण्ड्''' ({{lang-en|Portland}}) [[ओरिगन्ओरेगन्]] राज्यस्य महिष्ठं नगरं भवति, यत्र [[विलामेट्]] [[कोलम्ब्या]] इत्येतयोः नद्योः संगमं वर्तते । २०१३ वर्षे एतस्य नगरस्य जनसंख्या ६०९,४५६ इति गणिता , यत् कारणात् इदं नगरं राष्ट्रस्य वासिततम नगरेषु नवविंशतितमम् इति नियोजितम् ।
 
प्रकृष्टायै भूमियोजनायै, लोकयानजालकाय, लघुरेलयानप्रक्षापनाय च पोर्टलण्ड् विश्रुतम् । अतः पर्यावरण-चेतना इत्यस्य क्षेत्रे विश्वराष्ट्रेषु पोर्टलण्ड् [[नगरम्|नगरस्य]] प्रधानम् स्थानं वर्तते ।
पङ्क्तिः ५१:
[[File:Mt. St. Helens, Mt Rainier, Seen from Mount Calvary Cemetery (Portland, Oregon).jpg|thumb|रेय्न्यर् पर्वतः (वामभागे) आडम्स् पर्वतः च (दक्षिणतः) ]]
 
पोर्टलण्ड् नगरम् [[ओरिगन्ओरेगन्]] राज्यस्य उत्तर-पश्चिम कोणे , पसिफ़िक् समुद्रात 70 क्रोशकाणां दूरे निविष्टं । कोलम्ब्या नदी [[ओरिगन्ओरेगन्]] [[वाशिङ्ग्टन्वाशिङ्टन्]] इत्येतस्योः राज्ययोः स्वाभाविका सीमा इव प्रवहति । विलामेट् नदी नगरस्य मध्ये आस्रवति अनन्तरं कोलम्ब्या नद्या सह योजयति । [[टुवालटिन् गिरिः|टुवालटिन् गिरयः]] नगरस्य पश्चिम दिशि तिष्ठन्ति । [[कास्केड् पार्वतिकम् ]] एतेषां गिरीणां पूर्व दिशि तिष्ठन्ति । मेघरहितदिनेषु हूड् पर्वतः , हेलेन्स् पर्वतः आडम्स् पर्वतः, कदापि रेय्न्यर् पर्वतः अपि दिग्मण्डले दृश्यते ।
 
{{multiple image
पङ्क्तिः ८७:
== दर्शनयोग्यानि स्थलानि ==
 
प्रकृत्युपपन्नं एतत् नगरं बहु रमणीयं । नैकानि उद्यानानि जल-संसाधनानि च अस्मिन् नगरे अथवा नगरस्य समीपे सन्ति । [[फ़ोरेस्ट् उद्यानं]] , [[वाशिङ्ग्टन्वाशिङ्टन् उद्यानम्]] , [[अन्ताराष्ट्रिय पाटलपुष्पोद्यानं]] , [[जापनीस् उद्यानम्]] इत्येतानि प्रसिद्धानि । नगरात् किञ्चित् बहिः नैकाः सरोवराः, पर्वताः , जलपाताः , स्यन्दनिकाः च सन्ति । शीतकाले एते पर्वताः हिमक्रीडकेन्द्राः भवन्ति ।
 
{{multiple image
पङ्क्तिः १३४:
== शिक्षा ==
 
अस्मिन् नगरे वर्तमानाः प्रधानाः विश्वविद्यालयाः एते - [[पोर्टलण्ड् स्तेट् यूनिवर्सिटी]] , [[यूनिवर्सिटी ओफ़् पोर्टलण्ड्]], [[ओरिगन्ओरेगन् हेल्त् आण्ड् सैन्स् यूनिवर्सिटी]], [[पोर्टलण्ड् कम्यूनिटी कोलेज्]] ।
 
== परिवहनम् ==
"https://sa.wikipedia.org/wiki/पोर्टलण्ड्" इत्यस्माद् प्रतिप्राप्तम्