"पोर्टलण्ड्" इत्यस्य संस्करणे भेदः

Adding links to ओरेगन् and वाशिङ्टन् since articles for them already exist
(लघु) Added some anusvaara related corrections and other spelling mistake corrections - minor edit
पङ्क्तिः ३३:
}}
 
'''पोर्टलण्ड्''' ({{lang-en|Portland}}) [[ओरेगन्]] राज्यस्य महिष्ठं नगरं भवति, यत्र [[विलामेट्]] , [[कोलम्ब्या]] इत्येतयोः नद्योः संगमं वर्तते । २०१३ वर्षे एतस्य नगरस्य जनसंख्या ६०९,४५६ इति गणिता , यत्यस्मात् कारणात् इदं नगरं राष्ट्रस्य वासिततम नगरेषु नवविंशतितमम् इति नियोजितम् ।
 
प्रकृष्टायै भूमियोजनायै, लोकयानजालकाय, लघुरेलयानप्रक्षापनाय च पोर्टलण्ड् विश्रुतम् । अतः पर्यावरण-चेतना इत्यस्य क्षेत्रे विश्वराष्ट्रेषु पोर्टलण्ड् [[नगरम्|नगरस्य]] प्रधानम् स्थानं वर्तते ।
पङ्क्तिः ४२:
[[File:Portland Oregon in 1890.jpg|thumb|left|१८९० इत्येतस्मिन् वर्षे पोर्टलण्ड् नगरम् ]]
 
नैकेभ्यः शताब्देभ्यः एषः प्रदेशः देशिक-अमेरिका गोत्र जनानां अधिवासः आसीत् । तेषु केचन [[कोलम्ब्या]] नद्याः परिसरे , केचन वपाटो द्वीपे वसन्ति स्म । समीपस्था टुवालटिन् समभूमिसमभूमिः तेषां आखेटभूमिआखेटभूमिः भवति स्म ।
 
१८४३ इत्येतस्मिन् वर्षे [[श्री विल्यम् ओवर्टन्]] इत्येषः [[श्री असा लव्जोय्]] इत्येतस्य धनसाहाय्येन एतां भूमिं क्रीतवान् । अनन्तरं सः भूमिं विभजित्वाविभज्य अर्धः भागः [[श्री फ़्रान्सिस् पेट्टिग्रोव]] इत्येतस्मै विक्रीतवान् । फ़्रान्सिस् [[बोस्तन्]] नगरात् आसीत् , लव्जोय् तु [[मेयिन्]] राज्यस्य पोर्टलण्ड् नगरात् आसीत् । नूतनायै भूम्यै उभौ स्वस्य-स्वस्य नगरस्य नाम दातुम् इष्टवन्तौ । विवादनिवारणाय तौ नाणकमेकं त्रिवारं क्षिपितवन्तौक्षिप्तवन्तौ , यत्र लव्जोय् महोदयः द्विवारं जयं प्राप्तवान् । ततः प्रदेशस्य नाम पोर्टलण्ड् इति घोषितम् ।
 
द्वयोः नद्योः [[प्रशान्तमहासागरः|पसिफ़िक् समुद्रस्य]] च सकाशत्वेन पोर्टलण्ड् नगरं वर्धमानः नौकाश्रयः अभवत् ।
पङ्क्तिः ५१:
[[File:Mt. St. Helens, Mt Rainier, Seen from Mount Calvary Cemetery (Portland, Oregon).jpg|thumb|रेय्न्यर् पर्वतः (वामभागे) आडम्स् पर्वतः च (दक्षिणतः) ]]
 
पोर्टलण्ड् नगरम् [[ओरेगन्]] राज्यस्य उत्तर-पश्चिम कोणे , पसिफ़िक् समुद्रात 70 क्रोशकाणां दूरे निविष्टंनिविष्टम् । कोलम्ब्या नदी [[ओरेगन्]] , [[वाशिङ्टन्]] इत्येतस्योः राज्ययोः स्वाभाविका सीमा इव प्रवहति । विलामेट् नदी नगरस्य मध्ये आस्रवति अनन्तरं कोलम्ब्या नद्या सह योजयति । [[टुवालटिन् गिरिः|टुवालटिन् गिरयः]] नगरस्य पश्चिम दिशि तिष्ठन्ति । [[कास्केड् पार्वतिकम् ]] एतेषां गिरीणां पूर्व दिशि तिष्ठन्तितिष्ठति । मेघरहितदिनेषु हूड् पर्वतः , हेलेन्स् पर्वतः आडम्स् पर्वतः, कदापिकदाचित् रेय्न्यर् पर्वतः अपि दिग्मण्डले दृश्यते ।
 
{{multiple image
पङ्क्तिः ७७:
== वायुगुणः ==
 
पोर्टलण्ड् नगरस्य वायुगुणः सामुद्रः । ग्रीष्मकालः मन्दोष्णः शुष्कश्च भवति । शीतकालः अनृशंसः आर्द्रश्च भवति । अधिकतमः ग्रीष्मः आगस्ट् मासे अनुभूयते , यदा तापमानं ९० °F (३२ °C) इत्येतस्मात् परम् अपि भवितुंभवितुम् अर्हति । शरद्काले वसन्तकाले च वातावरणंवातावरणम् अनिश्चितं भवति, परन्तु प्रायेण परुषेतरेन तापमानेन, मेघावता नभेन, मन्दवर्षया च लाञ्छ्यते । कदाचित् शीतकाले हिमपातः अपि भवति, परन्तु विरलःअल्पश्च ।
 
<br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br /><br />
पङ्क्तिः ८३:
== अर्थव्यवस्था ==
 
पोर्टलण्ड् नगरस्य आधारः नैकेभ्यः उद्यमेभ्यः अर्थशीलः । [[इन्टेल्]] संस्था अत्रत्य प्रधाना महिष्ठा च , यत्र उपपञ्चदशसहस्त्र जनाः कार्यं कुर्वन्ति । सहस्राधिक अन्याः प्रौद्योगिकी उद्योगसंस्थाः अत्र स्थापिताः , यथा [[लाट्टिस् सेमिकण्डक्टर्]] , [[टेक्ट्रोनिक्स्]] , [[ट्रैक्विन्ट् सेमिकण्डक्टर्]] , [[वेफ़र्टेक्]] , [[मेन्टर् ग्राफ़िक्स्]] , [[सिनोप्सिस्]] , यस्मात् अस्मिन् प्रदेशः "सिलिकण् फ़ोरेस्त्फ़ोरेस्ट्" इत्यपि कथ्यते । [[नैकी]] , [[अडिडास्]] इव पादरक्ष निर्माण उद्यमानाम् अपि पोर्टलण्ड् केन्द्रः वर्तते ।
 
== दर्शनयोग्यानि स्थलानि ==
 
प्रकृत्युपपन्नंप्रकृत्युपपन्नम् एतत् नगरं बहु रमणीयंरमणीयम् । नैकानि उद्यानानि जल-संसाधनानि च अस्मिन् नगरे अथवा नगरस्य समीपे सन्ति । [[फ़ोरेस्ट् उद्यानं]] , [[वाशिङ्टन् उद्यानम्]] , [[अन्ताराष्ट्रिय पाटलपुष्पोद्यानं]] , [[जापनीस् उद्यानम्]] इत्येतानि प्रसिद्धानि । नगरात् किञ्चित् बहिः नैकाः सरोवराः, पर्वताः , जलपाताः , स्यन्दनिकाः च सन्ति । शीतकाले एते पर्वताः हिमक्रीडकेन्द्राः भवन्ति ।
 
{{multiple image
पङ्क्तिः १३८:
== परिवहनम् ==
वायुमार्गसञ्चाराय नगरस्य बहिर्भागे पोर्टलण्ड् अन्ताराष्ट्रीयअन्ताराष्ट्रिय विमानपत्तनं भवति । इतः देशस्य सर्वान् प्रधानान् नगरान् प्रति विमानानि डयन्ते । अनेकाः अन्ताराष्ट्रीयअन्ताराष्ट्रिय विमानाः अपि इतः प्रतिष्ठन्ते ।
नगरपर्यटनाय रेलयानानि लोकयानानि च सन्ति । ऐ-५ , ऐ-४०५ , I-२०५ , यू.एस् २६ इत्येते नगरस्य मुख्याः राजमार्गाः ।
द्विचक्रिकाचालनानुकूलतायै एतत् नगरं प्रसिद्धम् ।
"https://sa.wikipedia.org/wiki/पोर्टलण्ड्" इत्यस्माद् प्रतिप्राप्तम्